________________
सिरिवालकहा ] 121
[ अध्याय-३गुरुपासेऽवि पत्ताणं, दुल्लहा आगमस्सुई। जं निदा विगहाओअ, दुजआओ सयाइवि ॥८॥ संपत्ताए सुईएवि, तत्तबुद्धी सुदुल्लहा । जं सिंगारकहाईसु, सावहाणमणो जणो ॥९॥ उवइटेऽवि तत्तंमि, सद्धा अञ्चंतदुल्लहा । जं तत्तरुइणो जीवा, दीसंति विरला जए ॥१०॥ जायाए तत्तसद्धाए, तत्तबोहो सुदुल्लहो । जं आसन्नसिवा केई, तत्तं बुझंति जंतुणो ॥ ११ ॥ तत्तं दसविहो धम्मो, खंती मद्दव अजवं । मुत्ती तवो दया सच्चं, सोयं बंभमकिंचणं ॥ १२ ॥ खंतीनाममकोहत्तं, महवं माणवज्जणं । अजवं सरलो भावो, मुत्ती निग्गंथया दुहा ॥ १३ ॥ तवो इच्छानिरोहो अ, दया जीवाण पालणं । सञ्चं वक्कमसावजं, सोयं निम्मलचित्तया ॥ १४ ॥ बंभमट्ठारभेअस्स, मेहुणस्स विवजणं । अकिंचणं न मे कज्जं, केणाऽवित्थित्तिऽणीहया ॥ १५ ॥ एसो दसविहोदेसो, धम्मो कप्पदुमोवमो । जीवाणं पुण्णपुण्णाणं, सव्वसुक्खाण दायगो ॥१६॥