________________
अध्याय-३ ]
122 [स्वाध्यायदोहनधम्मो चिंतामणी रम्मो, चिंतिअत्थाण दायगो। निम्मलो केवलालोअलच्छिविच्छिडिकारओ ॥ १७ ॥ कल्लाणिक्कमओ वित्तरूवो मेरूवमो इमो।। सुमणाणं मणोतुडिं, देइ धम्मो महोदओ ॥ १८ ॥ सुगुत्तसत्तखित्तीए सबस्सव य सोहिओ। धम्मो जयइ संवित्तो, जंबूदीवोवमो इमो ॥१९॥ एसो अ जेहिं पन्नत्तो, तेऽवि तत्तं जिणुत्तमा । एअस्स फलभूआ य, सिद्धा तत्तं न संसओ ॥ २० ॥ दंसंता एयमायारं तत्तमायरिआवि हु। सिक्खयंता इमं सीसे, तत्तमुज्झावयावि अ ॥ २१ ॥ साहयंता इमं सम्म, तत्तरूवा सुसाहुणो । एअस्स सद्दहाणेणं, सुतत्तं दंसणंपि हु ॥ २२ ॥ एअस्सेवावबोहेणं, तत्तं नाणंपि निच्छयं । एअस्साराहणावं, तत्तं चारित्तमेव य ॥२३॥ इत्तो जा निजरा तीएरुवं तत्तं तवोऽवि अ। एवमेआई सव्वाई, पयाई तत्तमुत्तमं ॥२४ ॥ तत्तो नवपइ एसा, तत्तभूआविसेसओ। सम्वेहिं भव्वसत्तेहिं, नेआ झेआ य निच्चसो ॥ २५ ॥