________________
अध्याय-३ ]
118 [स्वाध्यायदोहनखते अ दंते अ सुगुत्तिगुत्ते, मुत्ते पसंते गुणजोगजुत्ते । गयप्पमाए हयमोहमाए, झाएह निचं मुणिरायपाए ॥५॥ जं दव्वछक्काइसुसदहाणं, तं दसणं सव्वगुणप्पहाणं । कुग्गाहवाही उ वयंति जेण, जहा विसुद्धण रसायणेण ॥ ६ ॥ नाणं पहाणं नयचक्कसिद्धं, तत्तावबोहिक्कमयं पसिद्धं । धरेह चित्तावसहे फुरतं, माणिक्कदीवुव्व तमो हरतं ॥ ७ ॥ सुसंवरं मोहनिरोहसारं, पंचप्पयारं विगयाइयारं । मुलोत्तराणेगगुणं पवित्तं, पालेह निचंपि हु सच्चरित्तं ॥ ८ ॥ बझं तहाभिंतरभेअमेअं, कयाइदुब्भेअकुकम्मभेअं । दुक्खक्खयत्थं कयपावनासं, तवं तवेहागमिअं निरासं ॥ ९ ॥
17
(५)
महामुनि-स्तवः जेणेस कोहजोहो, हणिओ हेलाइ खंतिखग्गेणं । समयासिअधारेणं, तस्स महामणिवइ ! नमो ते ॥ १ ॥
१ श्रीश्रीपालराजा श्रीअजितसेनमुनिवरं स्तौति ।