________________
सिरिवालकहा ] 117
[ अध्याय-३आईसर ! जोईसरलयगयमणलक्खलक्खियसरूव ! । भवकूवपडिअजंतुत्तारण ! जिणनाह ! तुज्झ नमो ॥७॥ सिरिसिद्धसेलमंडण ! दुहखंडण ! खयररायनयपाय !। सयलमहसिद्धिदायग! जिणनायग ! होउ तुज्झ नमो ॥८॥ तुज्झ नमो तुज्झ नमो तुज्झ नमो देव ! तुज्झ चेव नमो । पणयसुररयणसेहररुइरंजियपाय ! तुज्झ नमो ॥९॥
(४) श्री *नवपद-स्वरूपदर्शनम् जिअंतरंगारिजणे सुनाणे, सुपाडिहेराइसयप्पहाणे । संदेहसंदोहरयं हरंते, झाएह निच्चपि जिणेऽरिहंते दुट्ठट्टकम्मावरणप्पमुक्के, अणंतनाणाइसिरीचउक्के । समग्गलोगग्गपयप्पसिद्धे, झाएह निश्चंपि मणंमि सिद्धे ॥२॥ न तं सुहं देइ पिया न माया, जं दिति जीवाणिह सूरिपाया । तम्हा हु ते चेव सया महेह, जं मुक्खसुक्खाई लहुं लहेह ॥ ३ ॥ सुत्तत्थसंवेगमयस्सुएणं, सन्नीरखीरामयविस्सुएणं । पीणंति जे ते उवझायराए, झाएह निञ्चपि कयप्पसाए ॥४॥ * दर्शयिता श्रीचारणश्रमणमुनिः ।