________________
अध्याय-२ ]
90 [स्वाध्यायदोहनदुःखगर्भे मोहगर्भ, वैराग्ये निष्ठिताः परे । ज्ञानगर्भ तु वैराग्यं, त्वय्येकायनतां गतम् ॥ ७ ॥ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे । नमो वैराग्यनिनाय, तायिने परमात्मने ॥ ८ ॥
1
अनाहूतसहायस्त्वं, त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं, त्वमसम्बन्धबान्धवः
॥१॥
॥२॥
अनक्तस्निग्धमनसममृजोज्वलवाक्पथम् । अधौतामलशीलं त्वां, शरण्यं शरणं श्रये अचण्डवीरप्रतिना, शमिना शमवर्तिना। त्वया काममकुट्यन्त, कुटिलाः कर्मकण्टकाः अभवाय महेशायागदाय नरकच्छिदे । अराजसाय ब्रह्मणे, कस्मैचिद्भवते नमः
॥ ३ ॥
॥४॥
अनुक्षितफलोदप्रादनिपातगरीयसः । असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम्
॥५॥