________________
वीत० स्तो० प्र०१४-१५ ] 91
असङ्गस्य जनेशस्य, निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातुरनङ्कस्तेऽस्मि किङ्करः
6
फलानुध्यानवन्ध्योऽहं, फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ, किङ्कर्तव्यजडे मयि
अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारत्रे च त्वय्यात्माऽयं मयार्पितः ॥ ७ ॥
"
१४
मनोवचः कायचेष्टाः, कष्टाः संहृत्य सर्वथा ।
1
थत्वेनैव भवता, मनःशल्यं वियोजितम्
संयतानि न चाक्षाणि, नैवोच्छृङ्खलितानि च । इति सम्यक्प्रतिपदा, त्वयेन्द्रियजयः कृतः
2
[ अध्याय- २
योगस्याष्टाङ्गता नूनं, प्रपञ्चः कथमन्यथा ? | आबालभावतोऽप्येष, तव सात्म्यमुपेयिवान्
3
॥ ६ ॥
॥ ८ ॥
॥ १ ॥
॥ २॥
॥ ३ ॥
विषयेषु विरागस्ते, चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि, स्वामिन्निदमलौकिकम् ॥ ४ ॥
4