SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ वीत० स्तो० प्र०१४-१५ ] 91 असङ्गस्य जनेशस्य, निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातुरनङ्कस्तेऽस्मि किङ्करः 6 फलानुध्यानवन्ध्योऽहं, फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ, किङ्कर्तव्यजडे मयि अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारत्रे च त्वय्यात्माऽयं मयार्पितः ॥ ७ ॥ " १४ मनोवचः कायचेष्टाः, कष्टाः संहृत्य सर्वथा । 1 थत्वेनैव भवता, मनःशल्यं वियोजितम् संयतानि न चाक्षाणि, नैवोच्छृङ्खलितानि च । इति सम्यक्प्रतिपदा, त्वयेन्द्रियजयः कृतः 2 [ अध्याय- २ योगस्याष्टाङ्गता नूनं, प्रपञ्चः कथमन्यथा ? | आबालभावतोऽप्येष, तव सात्म्यमुपेयिवान् 3 ॥ ६ ॥ ॥ ८ ॥ ॥ १ ॥ ॥ २॥ ॥ ३ ॥ विषयेषु विरागस्ते, चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि, स्वामिन्निदमलौकिकम् ॥ ४ ॥ 4
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy