________________
अध्याय-२ ]
[स्वाध्यायदोहनस्वयं मलीमसाचारैः, प्रतारणपरैः परैः। कञ्च्यते जगदप्येतत्कस्य पूत्कुर्महे पुरः ? ॥६॥
नित्यमुक्तान जगज्जन्मक्षेमक्षयकृतोद्यमान् । वन्ध्यास्तनन्धयप्रायान् , को देवाश्चेतनः श्रयेत् ? ॥ ७ ॥
कृतार्था जठरोपस्थदुःस्थितैरपि दैवतैः ।। भवादृशान्निन्हुवते, हाहा ! देवास्तिकाः परे
॥८॥
खपुष्पप्रायमुत्प्रेक्ष्य, किश्चिन्मानं प्रकल्प्य च । सम्मान्ति देहे गेहे वा, न गेहेनर्दिनः परे
॥९॥
कामरागनेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥१०॥ प्रसन्नमास्यं मध्यस्थे, दृशौ लोकम्पृणं वचः। .. इति प्रीतिपदे बाढं, मूढास्त्वय्यप्युदासते... ॥ ११ ॥ तिष्ठेद्वायुवेदद्रिचलेजलमपि क्वचित् । तथापि प्रस्तो रागाद्यैाप्तो भवितुमर्हति ॥ १२ ॥