SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पति स्तो०प्र० ६] 81 [ अध्याय-२तवोर्ध्वमूर्ध्व पुण्यार्द्धक्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिशंसिनी ॥८॥ एतां चमत्कारकरी, प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा, नाथ ! मिथ्यादृशोऽपि हि ?॥९॥ लावण्यपुण्यवपुषि, त्वयि नेत्रामृताऽञ्जने । माध्यस्थ्यमपि दौःस्थ्याय, किं पुनद्वेषविप्लवः ? ॥१॥ तवापि प्रतिपक्षोऽस्ति, सोऽपि कोषादिचिप्लुतः । अनया किंवदन्त्यापि, किं जीवन्ति विवेकिनः ? ॥ २ ॥ विपक्षस्ते विरक्तश्चेत्स त्वमेवाथ रागवान् । न विपक्षो विपक्षः किं, खद्योतो द्युतिमालिनः ? ॥ ३ ॥ स्पृहयन्ति त्वद्योगाय, यत्तेऽपि लवसत्तमाः। योगमुद्रादरिद्राणां, परेषां तत्कथैव का ? ॥४॥ त्वां प्रपद्यामहे नाथं, त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता, किं ब्रूमः ? किमु कुर्महे ? ॥ ५ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy