SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः । सत्पुरुषेभ्यः अवस्थानमभिवांछंति सत्पुरुषाः सत्वाधिकाः श्वापदबहुघोरगंभीरा वसतय इत्यभिसंबंध: सिंहव्याघ्रसर्पनकुलादिबाहुल्येन रौद्रगहनस्थानेष्वावासमभिवांछंतीति ॥ २३॥ ४७ तथा;— एयंतम्मि वसंता वयवग्घतरच्छ अच्छभल्लाणं । आगुंजयमारसियं सुणंति सद्दं गिरिगुहासु ॥ २४ ॥ एकांते वसंतो वृकव्याघ्रतरक्षुक्रक्षभल्लानां । आगुंजितमारसितं शृण्वंति शब्द गिरिगुहासु ॥ २४ ॥ टीका - एकान्ते गिरिगुहासु वसंतः संतिष्ठमाना वृकव्याघ्रतरक्षऋक्षभल्लादीनामागुंजितमारसितं शब्दं शृण्वंति तथाऽपि सत्वान्न विचलंतीति ॥ २४ ॥ तथा;—— रत्तिंचरसउणाणं णाणारुद्ररसिदभीदसद्दझलं । उणावेंति वर्णतं जत्थ वसंता समणसीहा ॥ २५ ॥ रात्रिचरशकुनानां नानारुतरसितभीतशब्दालं । उन्नादयंति वनांतं यत्र वसति श्रमणसिंहाः ॥ २५ ॥ टीका — रात्रौ चरन्तीति रात्रिंचरा उल्कादयस्तेषां शकुनीनां नानारुतानि नानाभातिशब्दांश्च * अलमत्यर्थ उण्णावेंति * उन्नादियंति प्रतिशब्दयन्ति वनातं वनमध्यं, उद्गतशब्दं सर्वमपि वनं गह्वराटवीं कुर्वन्ति यत्र वसन्ति श्रमणसिंहा इति ॥ २५ ॥ तथा; सीहा व णरसीहा पव्वयतडकडयकंदरगुहासु । जिणवयणमणुमणंता अणुविग्गमणा परिवसति ॥ २६ ॥ * पुष्पमध्यगतः पाठः प्रेस - पुस्तके नास्ति ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy