SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ • पर्याप्यधिकारः । संयतो वन्नाति । प्रत्याख्यानावरणकोधमानमायालोभसंज्ञकाश्चतस्रः प्रकृतीः परिहृत्य शेषाः संयतासंयतबंधप्रकृतीः पंचपंचाशद्रहितमिथ्याष्टिबंधप्रकृतीर्वा तीर्थकराहारद्वयवंधसहिताः पंचषष्टिप्रकृतीः प्रमत्तसंयतो वनाति । तथा तेनैव प्रकारेणाप्रमत्तादीनां बंधप्रकृतयो द्रष्टव्यास्तद्यथाअसदेद्यारतिशोकास्थिराशुभायशस्कीर्तिसंज्ञकाः षट् प्रकृतीः परिहृत्य शेषा अप्रमत्तो वन्नातीति । अप्रमत्तप्रकृतीस्त्यक्तदेवायुः प्रकृतीरष्टापंचाशत्संज्ञका अपूर्वकरणो वन्नातीति । ता एव निद्राप्रचलारहिताः षट्पंचाशत्प्रकृतीः स एवापूर्वकरणसंख्यातभागेषु वन्नाति तत ऊर्ध्वं संख्येयभागे पंचेंद्रियजातिवैक्रियिकाहारतैजसकार्मणशरीरसमचतुरस्रसंस्थानवैक्रियकाहारकशरीरोगोपांगवर्णगंधरसस्पर्शदेवगतिदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातोच्छ्वासविहायोगतित्रसवादरपर्याप्तकप्रत्येकशरीरस्थिरसुभगसुस्वरादेयनिर्माणतीर्थकराख्याः प्रकृतीः परिहृत्य शेषाः षड्रिंशतिप्रकृतीः स एवापूर्वकरणो वनाति ततोऽनिवृत्तिप्रथमभागे ता एव प्रकृतीहास्यरतिभयजुगुप्सारहिता द्वाविंशतिसंख्याका वघ्नाति, अनिवृत्तिवादरस्तत ऊर्ध्व पुंवेदरहिता एकविंशतिप्रकृतीरनिवृत्तिद्वितीयभागे वध्नाति ततः संज्वलनक्रोधरहिता विंशतिप्रकृतीस्तृतीयभागे वध्नाति ततः संज्वलनमानरहिता एकोनविंशतिप्रकृतीश्चतुर्थभागे वध्नाति तत ऊर्ध्व मायारहिता अष्टादशप्रकृतीः पंचमभागे वनाति । तत ऊर्ध्वं ता एव लोभरहिताः सप्तदशप्रकृतीः सूक्ष्मसांपरायो वध्नाति, ज्ञानांतरायदशकदर्शनचतुष्कोच्चैर्गोत्रयशः कीर्तिषोडशप्रकृतीमुक्त्वैकं सदेयं द्वितीयभागे सूक्ष्मसांपरायो वनाति, तत ऊर्ध्वं सातवेदनीयाख्यामेकां प्रकृतिमुपशांतकषायक्षीणकषाययोगकेवालिनो वनंति । अयोगकेवली अवंधको न किंचित्कर्म वनातीति ॥ १९९ ॥ व्याख्यातः प्रकृतिवंधविकल्पः, इदानी स्थितिवंधविकल्पो वक्तव्यः, सा च स्थितिििवधोत्कृष्टा जघन्या च; तत्र यासां कर्मप्रकृतीनामुत्कृष्टा
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy