SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः । २९३ टीका - बंधशब्दः प्रत्येकमभिसंबध्यते । प्रकृतिबंधः, स्थितिबंधः, अनुभागबंधः, प्रदेशबंधः इति चतुर्विधो बंधो भवति । प्रकृतिबंधस्तु द्विविधः मूलस्तथोत्तरी, मूलप्रकृतिबंध उत्तरप्रकृतिबंधश्चेति । प्रकृतिः स्वभावः निवस्य का प्रकृतिस्तिक्तता गुडस्य का प्रकृतिर्मधुरता तथा ज्ञानावरणस्य का प्रकृतिरर्थानवगमः, दर्शनावरणस्यार्थानालोकनं, वेद्यस्य सदसल्लक्षणस्य सुखदुःखसंवेदनं, दर्शनमोहस्य तत्वार्थाश्रद्धानं, चारित्रमोहस्यासंयमः, आयुषो भवधारणं, नाम्नो नरकादिनामकारणं, गोत्रस्योच्चैर्नीचैः स्थानसंशब्दनं, अंतरायस्य दानादिविघ्नकरणं । तदेव लक्षणं कार्यं प्रक्रियते प्रभवत्यस्या इति प्रकृतिः । तत्स्वभावाप्रच्युतिः स्थितिः यथाऽजागोमहिष्यादिक्षीराणां माधुर्यस्वभावादप्रच्युतिः स्थितिः । तद्रसविशेषोऽनुभवः यथाऽजागोमहिष्यादिक्षीराणां तीव्रमंदादिभावेन रसविशेषस्तथा कर्मपुहलानां स्वगतसामर्थ्यविशेषोऽनुभवः। इयत्तावधारणं प्रदेशः कर्मभावपरिणतपुद्गलस्कंधानां परमाणुपरिच्छेदेनावधारणं प्रदेश इति । एवं चतुर्विध एव बंध इति ॥ १८४ ॥ तत्रायस्य मूलप्रकृतिबंधस्य भेददर्शनार्थमाह - णाणस्स दंसणस्स य आवरणं वेदणीय मोहणियं । आउगणामा गोदं तहंतरायं च मूलाओ ॥ १८५ ॥ ज्ञानस्य दर्शनस्य च आवरणं वेदनीयं मोहनीयं । आयुर्नाम गोत्रं तथांतरायं च मूलाः ॥ १८५ ॥ टीका - आवृणोत्या व्रियतेनेनेति वाऽऽवरणं तत्प्रत्येकमभिसंवध्यते ज्ञानस्थावरणं दर्शनस्यावरणं । वेदयति विद्यतेऽनेनेति वा वेदनीयं । मोहयति मुह्यतेऽनेनेति वा मोहनीयं । एत्यनेन नरकादिभवमित्यायुः । नमयत्यात्मानं म्यतेऽनेनेति वा नाम । उच्चैर्नीचैश्च गूयते शब्दयते इति गोत्रं । दातृदेयादीनामंतरं मध्यमे यातीत्यंतरायः । तथा तेन प्रकारेण मूला उत्तरप्रकृत्याधारभूता अष्टौ प्रकृतयो भवतीति । स एष मूलः प्रकृतिबंध इति ॥ १८५ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy