________________
२८५ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmmmmmmwwwwwm
. पर्याप्त्यधिकारः।
ष्णनीलकापोतलेश्यासंयमक्रोधमानमायालोभमिथ्यादृष्टिभव्याहार्यनाहारिणः प्रत्येकमनंतानंताः केवलज्ञानिकेवलदर्शनिनोनंताश्चक्षुर्दर्शनिनः स्त्रीपुंवेदिनः मनोवाग्योगिसंज्ञिविभंगज्ञानितेजोलेश्यापद्मलेश्याः प्रतरासंख्येयभागप्रमिता:शेषाः क्षायिकक्षायोपशमिकौपशमिकसम्यग्दृष्टिसासादनसम्यमिथ्यादृष्टिसयंतासंयतशुक्ललेश्याः पल्योपमासंख्ययभागप्रमिताः, आहाराहारमिश्रसामायिकछेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसांपराययथाख्यातसंयताः संख्याता भवंतीति ॥ १६५ ॥ ___कुलानि प्रतिपादयन्नाह;वावी सत्त तिण्णि य सत्त य कुलकोडि सदसहस्साइं। णेया पुढविदगागणिवाऊकायाण परिसंखा ॥१६६ ॥ कोडिसदसहस्साई सत्तट्ठ व णव य अट्ठवीसं च । वेइंदियतेइंदियचउरिदियहरिदकायाणं ॥ १६७ ॥ अद्धत्तरेस वारस दसयं कुलकोडि सदसहस्साई। . . जलचर पक्खिचउप्पउरपरिसप्पेसु णव होति ॥१६॥ छव्वीसं पणवीसं चउदस कुलकोडिसदसहस्साई। सुरणेरइयणराणं जहाकम होइ णायव्वं ॥ १६९ .
टीका-एतानि गाथासूत्राणि पंचाचारे व्याख्यातानि अतो नेह पुनर्व्याख्यायते पुनरुक्तत्वादिति । १६६-१६७-१६८-१६९ एतेषां संस्कृतच्छाया अपि तत एव ज्ञेयाः ॥ ___ अल्पबहुत्वं प्रतिपादयन्नाह;मणुसगदीए थोवा तेहिं असंखिज्जसंगुणा णिरये। तेहिं असंखिज्जगुणा देवगदीए हवे जीवा ॥१७॥
मनुष्यगतौ स्तोकाः तेभ्यः असंख्येयसंगुणा नरके । ---- तेभ्यः असंख्येयगुणा देवगतौ भवेयुः जीवाः ॥ १७० ॥