SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७८ मूलाचारे तदेव दर्शयन्नाह;तिरियगदीए चोदस हवंति सेसासु जाण दो दो दु । मग्गणठाणस्सेदं णेयाणि समासठाणाणि ।। १५८ ॥ तिर्यग्गतौ चतुर्दश भवंति शेषासु जानीहि द्वौ द्वौ तु । मार्गणास्थानेषु एतानि यानि समासस्थानानि ॥ १५८ ॥ टीका--तिरश्चां गतिस्तिर्यग्गतिस्तस्यां तिर्यग्गतौ जीवसमासस्थानानि चतुर्दशैवापि भवंति सर्वेषामेकेंद्रियवादरसूक्ष्मपर्याप्तापर्याप्तीन्द्रियत्रीन्द्रिय- . चतुरािंद्रयपर्याप्तापर्याप्तपंचोंद्रयसंज्यसंज्ञिपर्याप्तापर्याप्तानां संभवात् शेषासु पुनर्नरकमनुष्यदैवगतिषु द्वौ संक्षिपर्याप्तापर्याप्तौ जीवसमासौं भवतः न तासु तृतीयं संभवति, एवं सर्वेषु मार्गणास्थानेषु इंद्रियादिषु एतानि जीवसमासस्थानानि परमागमानुसारेणानेतव्यान्यन्वेषितव्यानीति । तद्यथा-एके- . द्रियेषु वादरसूक्ष्मपर्याप्तापर्याप्ताश्चत्वारो जीवसमासाः, द्वीन्द्रियत्रीन्द्रियच-. तुरिंद्रियेषु पर्याप्तापर्याप्तौ द्वौ स्वकीयौ जीवसमासौ पंचेंद्रियेषु संश्यसज्ञिपर्यावापर्याप्ताश्चत्वारो जीवसमासाः, पृथिवीकायिकाप्कायिकतेजःकायिकवायुकायिकवनस्पतिकायेषु एकैकशो वादरसूक्ष्मपर्याप्तापर्याप्ताश्चत्वारस्त्र-. सकायिकेषु द्वीन्द्रियत्रीन्द्रियचतुरिंद्रियसंश्यसंज्ञिनः प्रत्येकं पर्याप्तापर्याप्ता दश जीवासमासाश्चतुर्पु मनोयोगेषु सत्यमनोयोगमृषामनोयोगसत्यमृषा मनोयोगेषुः, अनुभयमनोयोगेषु संक्षिपर्याप्तक एको जीवसमासः, त्रिषु वाग्योगेषु सत्यमृषोभयवाग्योगेषु संजीपर्याप्त एक अनुभयवाग्योगे द्वीन्द्रियत्रीदियचतुरिंद्रियासंज्ञिसंज्ञिनः पर्याप्ताः पंचौदारिककाययोगे वादरसूक्ष्म-. विकलेंद्रियसंश्यसंज्ञिनः पर्याप्ताः सप्तौदारिकमिश्रकाययोगे त एव किंत्वप-. प्तिाः संज्ञिपर्याप्ताश्चाष्टौ वैक्रियककाययोगे संज्ञी पर्याप्तः वैक्रियकमिश्रकाययोगे निवृत्तपर्याप्तापेक्षया संक्षिपर्याप्ता लब्ध्यपर्याप्तापेक्षया लब्ध्यपर्याप्तः आहारमिश्रयारेके एव संज्ञी पर्याप्तः कार्माणकाययोगे सप्तापर्याप्ताः अष्टम
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy