SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। १९५ wwwwwwwwwwwwwwwwwwwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm स च द्वादशयोजनमात्रः, त्रीन्द्रियाणां मध्ये उत्कृष्टदेहो गोभी सा च क्रोशत्रयपरिमिता, चतुरिन्द्रियाणां मध्ये उत्कृष्टदेहो भ्रमरः स च योजनप्रमाणः, पंचेन्द्रियाणां मध्ये उत्कृष्टदेहो मत्स्यः स च योजनसहस्रायाम इति ॥ ३० ॥ प्रमाणमपि प्रमाणसूत्रेण गृहीतं यतोऽतो जंबूद्वीपस्यापि परिधिप्रमाणमाह;जंबूदीवपरिहिओ तिण्णिव लक्खं च सोलहसहस्सं बे चेव जोयणसया सत्तावीसा य होति बोधव्वा ॥३१॥ तिण्णेव गाउआई अहावीसं च धणुसयं भणियं । तेरस य अंगुलाई अद्धंगुलमेव सविसेसं ॥ ३२॥ जंबूद्वीपपरिधिः त्रीण्येव लक्षाणि च षोडशसहस्राणि । द्वे चैव योजनशते सप्तविंशतिश्च भवंति बोद्धव्यानि ॥ ३१ ॥ त्रीण्येव गव्यूतानि अष्टाविंशतिश्च धनुःशतं भणितं । त्रयोदश चांगुलानि अर्धागुलमेव सविशेषं ॥ ३२ ॥ टीका-जंबूद्वीपो योजनलक्षविष्कंभ एतावत्परिधिप्रमाणस्यान्यथानुपपत्तेस्तस्य च ग्रहणं बहुप्रमाणविकल्पसंग्रहणं जंबूद्वीपप्रमाणग्रहणं च स्वयंभूरमणद्वीपसमुद्रायामप्रमाणज्ञापनार्थ तयोश्च प्रमाणकथनमुत्कृष्टदेहप्रमाणैकेन्द्रियाद्यवस्थानज्ञापनार्थमित्यतो योजनलक्षं जंबूद्वीपविष्कमवर्ग दशगुणं कृत्वा वर्गमूलं च गृहीत्वैव पठति;-जंबूद्वीवपरिहिओ-जंबूवृक्षोपलक्षितो द्वीपो जम्बूद्वीपोऽसंख्यातद्वीपसमुद्राणां मध्यनाभिरिव तदायत्तं सर्वेषां विष्कंभायामपरिधिप्रमाणं, परिहिओ-परिधिः परिक्षेपो जंबूद्वीपस्य परिधिर्जबूद्वीपपरिधिः, तिण्णेव लक्वं-त्रीण्येव लक्षाणि, सोलहसहस्संघोडशसहस्राणि, वे चेव जोयणसया-द्वे चैव योजनानां शते, सत्तावीसा १त्रयायामाग.।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy