SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः पावयणम्मि निग्गंथे तहा सम्मं थिरावए । जहा सक्का न खोभेउं देवेहिं दाणवेहिं वा ॥ १४०॥ प्रवचने= शासने, नैर्ग्रन्थे = अर्हत्सम्बन्धिनि, तथा = तेनैव प्रकारेण, सम्यग् =यथावस्थिततया 'एसणं देवाणुप्पिया ! निग्गंथे पावयणे अट्ठे अयं परमट्ठे, सेसे अणट्टे' इत्यादि भगवतीप्रभृतिसिद्धान्तवाक्यस्मारणतः स्थिरीकुर्यात् । कथं यथा न शक्यते = न पार्यते, क्षोभयितुं देवैः = वैमानिकैः, दानवैश्च = भवनपतिभिः चकाराच्छेषदेवैर्विद्याधरादिभिश्चेति श्लोकार्थः ॥१४०॥ तथा तद्यथा पियाणमणुकूलाणमब्भत्थाणं भवे भवे । लोगागमविरुद्धाणं सेवणार निवारणा ॥ १४१ ॥ प्रियाणाम् = अभीष्टानाम्, अनुकूलानां = मनोभिरुचितानाम्, अभ्यस्तानां = भूयो भूयोऽनुष्ठितानाम् भवे भवे = जन्मनि जन्मनि, लोकागमविरुद्धानां = जनप्रवाहसिद्धान्तदूषितानाम्, सेवनायाः = अभ्यासस्य, निवारणं = निषेधनं यथा - इदमिदं च लोकसिद्धान्तगर्हितं तस्मान्मा कार्षीः, इति श्लोकार्थः ॥ १४१ ॥ अन्यच्च ६९ धम्माणुट्ठाणमग्गम्मि हिए लोयाण दोह वि । पमायकम्मदोसेणं सीयंताणं तु चोयणा ॥ १४२॥ धर्मानुष्ठानमार्गे = धर्मकृत्यपंथि, हिते = अनुकूले, लोकयोर्द्वयोः = इहलोक - परलोकयोः, प्रमादकर्मदोषेण = धर्मशैथिल्यजनितमलदुष्टतया, सीदतां = शिथिलभावमनुभवताम्, चोदना = प्रेरणा, कर्तव्येति शेषः, साधर्मिकाणामिति सर्वत्र योजनीयमिति श्लोकार्थः ॥१४२॥ प्रमादस्वरूपं प्रेरणां च श्लोकद्वादशकेन सूत्रकृत् प्रतिपादयति माओ य मुणिदेहिं भणिओ अट्ठयओ । अण्णाणं संसओ चेव- मिच्छानाणं तहेव य ॥ १४३ ॥ गोदोसोसईभंसो धम्मम्मि य अणायरो | जोगाणं दुप्पणीहाणं अट्ठहा वज्जियव्वओ || १४४॥ प्रमादश्च मुनीन्द्रैः=तीर्थकृद्गणधरैः, भणितः = प्रतिपादितः, अष्टभेदः = अष्टप्रकारः, अज्ञानम्=अज्ञता; समस्तदोषनिधानं चैतद् उक्तं च
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy