________________
२०
देइ निवो वरकंबलरयणं आणेहि तं तर्हि गंतुं । रागरसविनडियंगो साहू वि य पट्ठिओ तुरियं ॥ १३९॥ अगणितो जल-कद्दम - तसाइसंसत्तयं महीवीढं । पत्तो कमेण, राया वि देइ से कंबलीस्यणं ॥ १४०
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तं घेत्तूणं वलिओ आगच्छइ जाव अंतरालम्मि । बद्धो चोरेहिं पहे, लवियं तो ताण सउणेण ॥ १४१ ॥ जह 'आगच्छइ लक्खो' पुच्छइ तो चोरनायगो पुरिसं । रुक्खारूढं 'किं भद्द ? पेच्छसे किं पि आवंतं ? ॥१४२॥ सो भइ 'मोत्तु समणगमेगं न हु किं पि तारिसंअण्णं' । पत्तो य तत्थ साहू निर्रुवियं किं पि न य दिट्टं ॥१४३॥ मुक्को य तेहिं 'वच्चसु' साहू वि पयट्टओ तओ सउणो । वाहरइ 'गओ लेक्खो' पभणइ सेणावई 'भयवं ? ॥१४४॥
किं अत्थि तुज्झ पासे किंचि वि ? सच्चं कहेहि जेणेसो । सउणो एवं जंपइ' साहू वि ? य भणइ 'अत्थि त्ति ॥ १४५ ॥ कंबलरयणं एक्कं इमस्स वंसस्स मज्झयारम्मि । छूढं वेसाए कए मुक्को तो चोरनाहेण ॥१४६॥
आगंतूण य दिण्णं, तं उवकोसाए तेण हत्थम्मि । चितेइ सा वि 'पेच्छह न दुक्करं किं पि रायस्स ॥ १४७॥ ता संबोहेमि इमं' ति भाविउं छुहइ ओघसरमज्झे । दट्ठूण तयं जंपइ 'महमोल्लं किं विणासेहि ?' ॥१४८॥ सा भणइ 'सोयसि इमं मूढ ! न सोएसि अप्पयं कीस सीलंगरयणपुण्णं विणासियं दुट्ठचित्तेण ?' ॥१४९॥ तं सोउं संविग्गो जंपइ ‘इच्छामि सम्ममणुसट्ठि | निवडतो संसारे तुमए हं रक्खिओ अज्ज ॥ १५०॥ वच्चामि गुरुसमीवं संपइ तुह होउ धम्मलाभो त्ति । आलोइयपडिकंतो करेमि तव - संजमं जेण ॥ १५१ ॥
१. ला. 'रूविओ किं ॥ २. ला. लक्खो भणइ य सेणा ॥ ३. ला. मुक्को सो चो' ॥