________________
२८२
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तओ जंपियं देवेण, अवि य"भो भो ! निसुणह लोगा ! महवयणं अवहिया पयत्तेण । जा का वि इह पुरीए महासइत्तं समुव्वहइ ॥३८॥ .. सा चालणीय संठियजलेणऽछोडेउ तिन्नि वाराओ । जेणुग्घडंति दारा किमित्थ बहुणा पलत्तेण ?" ॥३९॥
एयं च वयणं समायण्णिऊण अहमहमिगाए राया-ऽमच्च-पुरोहिय-सेणावइसामंत-सेट्ठि-सत्थवाहपभिईणं भज्जा-धूया-वहुयाओ महासइत्तणगव्वमुव्वहंतीओ समागयाओ । सव्वाओ वि विगुत्ताओ चालिणीपरिक्खाए अवि य
इय जाहे विगुत्ताओ ताओ सव्वाउ नयरनारीओ । ताहे भणइ सुभद्दा सासुयमाई उ पइपुरओ ॥४०॥ 'तुम्हाऽऽणाए अम्मो ! अहमवि विण्णासयामि अप्पाणं' । ताओ भणंति हसिउं "दिटुं च सइत्तणं तुज्झ ॥४१॥ जइ एयाउ संयीओ, उग्घाडेउं चयंति नो दारे। तो तं उग्घाडेहिसि जा निच्चं समणपस्भुित्ता" ॥४२॥ तो जंपेइ सुभद्दा 'अंब ! किमेएण ता परिक्खामि । वारेंतीण वि ताणं अह गिण्हइ चालणि एसा ॥४३॥ पक्खिवइ तत्थ उदगं जा न वि भूमीए. पडइ बिंदु पि । ता दूमियाउ ताओ पई वि परिओसमुव्वहइ ॥४४॥ तो चालणीए उदयं घेत्तुं सा जाइ जत्थ नरनाहो । चिट्ठइ पउरसमेओ सेसित्थिपरिक्खमिक्खंतो ॥४५॥ तो दगपूरियचालिणिहत्थं आवितयं तयं दटुं । अब्भुट्ठइ संभंतो समत्थजणपरिखुडो राया ॥४६॥ एहेहि साहुपुत्ते ! महासई ! देववंदियच्चलणे ! । उग्घाडेहि कवाडे अम्ह पसायं विहेऊण' ॥४७॥ तो गच्छइ य सुभद्दा पुव्वपओलीइ रायपरियरिया । संपत्ता कोडेणं सुरसिद्धगणा वि तत्थेव ॥४८॥ १. ला. सईओ ॥ २. सं.वा.सु. ए एहि ॥