________________
२५८
एवं सो वÎतो कमेण अह अट्ठवरिसिओ जाओ । बाहत्तरीकलाओ साइसयाओ य गहियाओ ॥४३॥ एत्थंतरम्मि समवयडिंभेहिं समं कहिं चि कलहंतो । तो एक्केणं सो डिंभेणं सभरिएणं ॥ ४४ ॥
'रे रे ! किं तं जंपसि जस्स तुहं नज्जए न जणओ वि' । अभएण वि पडिभणिओ 'पाव ! न जाणासि किं भद्दं ॥४५॥ सो भइ 'मुद्ध ! भद्दो तुह जणणिपिया तुमं पुणो अण्णं । जाणेहि किं पि जणयं' इय भणिए संकिओ अभय ॥४६॥ पुच्छइ जणणि 'को मह पिया ?' इमा दायए तओ सेट्ठि । सो भणइ 'एस तुब्भं जणओ महसंतियं कहसु' ॥४७॥ तो अंसुवायव्वं नंदा जंपेइ " पुत्त ! केणाऽवि । देसंतरागएणं परिणीया सो वि मं मोत्तुं ॥४८॥ गब्भट्ठियम्मि तुम केहिं पि पुरिसेहिं दंसिए लेहे । वरियाए आरुहिउं कत्थ वि य गओ न याणामि" ॥४९॥ अभएण पुणो पुट्ठा 'किमंब ! जंतेण जंपियं किं पि ?' । सा अक्खराई दरिसिय भणइ 'इमं विलिहियं किं पि ॥५०॥ अभओ विहु भावत्थं नाउं तुट्ठो पयंपई 'अम्मो ! | मज्झ पिया नरनाहो रायगिहे तत्थ वच्चामो' ॥५१॥ सा भणइ 'पुच्छ सिट्ठि' पुट्ठे गहिऊण सो वि भावत्थं । सामग्गियं विहेउं विसज्जए ताणि तो तुरियं ॥५२॥ रायगिहे पत्ताइं जणणि मोत्तूण बाहिरुज्जाणे । सयमप्पपरीवारो अभओ पविसरइ नयरम्मि ॥५३॥
तो य सेणिएणं एक्केणूणाई पंच उ सयाई । मंतीण मेलियाई पहाणमंतिं गवेसेइ ॥५४॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तस्स परिक्खणहेउं सुक्कयकूवम्मि तेण पक्खित्तं । निययं मुद्दारयणं पभणइ य "तडट्ठिओ जो उ ॥५५॥
१. सं. वा.सु. कहं ॥ २. सं.वा.सु. 'यणं भणई य ॥