________________
२५६
मूलशुद्धिप्रकरणम्-द्वितीयो भागः तो तुट्ठो नरनाहो नामं सो कुणइ भंभसारो त्ति । एवं परिक्खिऊणं कुमराणं देइ रज्जाइ ॥१७॥ मोत्तुं सेणियकुमरं मा एए मारिहंति एयं तु । एएणं चित्तेणं न पसायं देइ से कि पि ॥१८॥ तो सेणिओ कुमारो अभिमाणेणं विणिग्गओ तत्तो । वच्चंतो य कमेणं पत्तो बिण्णायडं नयरं ॥१९॥ पविसंतो तत्थ तओ उवविट्ठो भइसिट्ठिवीहीए । तम्मिय दिणम्मि नयरे महूसवो जणसमाइण्णो ॥२०॥ तत्थ य पभूयकइगा इंति न सि ट्ठीपचारए जाव । ता कुमरो पुडगाई लहुहत्थो बंधिउं देइ ॥२१॥ एवं पभूयदव्वं कुमरपभावेण विढवियं तेण । तुट्ठो पुच्छइ सेट्ठी 'तुब्भे कस्सेत्थ पाहुणया ? ॥२२॥ कुमरो वि भणइ 'तुब्भं' तो सेट्ठी चिंतए मणे "नूणं । रयणायरो मह गिहे पत्तो नंदं विवाहितो ॥२३॥ दिट्ठो सुविणम्मि मए रयणीए अज्ज सो इमो होही" । इय चिंतिऊण भणिओ उट्ठह गेहम्मि वच्चामो ॥२४॥ संवरिय तओ हट्टं गेहम्मि गया तहिं च सविसेसं । सव्वं ण्हाणाईयं आइसइ इमो कुमारस्स ॥२५॥ तत्तो वरवत्थजुयं परिहाविय भोयणं करावेइ । एवं अक्खुण्णेणं अच्छंतो अण्णदियहम्मि ॥२६॥ नंदं उवट्ठवेउं सो भणिओ सेटिणा 'जहा वच्छ ! । परिणेहि इमं कणं अम्हुवरोहेण गुणकलियं' ॥२७॥ सो जंपइ 'ताय ! 'कहं अन्नायकुलस्स देसि मे धूयं ?' । सो जंपइ 'तुज्झ कुलं गुणेहिं विमलेहिं मे कहियं' ॥२८॥ तो पडिवज्जिय कुमरो तव्वयणं परिणिउं तयं नंदं । पंचप्पयारभोए भुंजतो अच्छए तत्थ ॥२९॥