________________
२५१
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
विज्जाहरा य मणुया नच्चंता उल्लवेंति परितुट्ठा । सिरिजणयरायधूया सुद्धा दित्तानले सीया ॥३३५॥ एत्थंतरे कुमाराः लवणं-उंकुस नेहनिब्भरा गंतुं । पणमंति निययजणणि ते वि सिरे तीए अग्घाया ॥३३६।। रामो वि पेच्छिऊणं कमलसिरि चेव अत्तणो महिलं । जंपइ य समीवेत्थो मज्झ पिए ! सुणसु वयणमिणं ॥३३७।। "एयारिसं अकज्जं न पुणो काहामि तुज्झ ससिवयणे ! । सुंदरि ! पसण्णहियया होहि महं खमसु दुच्चरियं ॥३३८॥ महिलाण सहस्साइं अट्ठ ममं ताण उत्तमं भद्दे ! ॥ अणुहवसु विसयसोक्खं मज्झ वि आणा तुम दिती ॥३३९॥ पुप्फविमाणारूढा खेयरजुवईसु परिमिया कंते !। वंदसु जिणभवणाई समं मए मंदराईणि ॥३४०॥ बहुदोसस्स मह पिए कोवं मोत्तूण खमसु दुच्चरियं । अणुहव सलाहणीयं सुरलोगसमं विसयसोक्खं" ॥३४१॥ तो भणइ पई सीया "नरवइ ! मा एव होहि उव्विग्गो । न य कस्सइ रुट्ठाऽहं एरिसयं अज्जियं पुव्वं ॥३४२॥ न य देव ! तुज्झ रुट्ठा न चेव लोगस्स अलियवाइस्स । पुव्वज्जियस्स राहव ! रुट्ठाऽहं निययकम्मस्स ॥३४३।। तुज्झ पसाएण पहू ? भुत्ता भोगा सुरोवमा विविहा । संपइ करेमि कम्मं तं जेण न होमि पुण महिला ॥३४४॥ इंदधणु-फेण-बुब्बुयसमेसु भोगेसु दुरहिगंधेसु । किं एएसु महायस ! कीरइ बहुदुक्खजणएसु ॥३४५।। बहुजोणिसयसहस्सा परिहिंडंती अहं अपरितंता । इच्छामि दुक्खमोक्खं संपइ जिणदेसियं दिक्खं" ॥३४६|| एव भणिऊण सीया ववगयसोगा करेण वरकेसा । उप्पाडइ निययसिरे परिचत्तपरिग्गहारंभा ॥३४७।।
१. सं.वा.सु. "वत्थो झत्तिं पिए ! सुणसु मह वयणं । २. ला. तुमं देवी ॥ ३. अत्र तृतीयार्थे सप्तमी ज्ञेया ॥