________________
२३८
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
रोयंतिं जणयसुयं दट्ठूण नराहिवो किवावणो । संथावणमइकुसलो जंपइ एयाई वयणाई ||१६६|| " मा रुयसु तुमं सीये ! जिणसासणतिव्वभत्तिसंपन्ने ? | किं वा दुक्खाऽऽयाणं अट्टज्झाणं समारुहसि ? ॥१६७॥ किं वा तुमे न नाया लोगठिई एरिसी निययमेव । अधुवत्त-असरणत्ता कम्माण विचित्तया चेव ? ॥१६८॥ किं ते साहुसयासे न सुयं जह निययकम्मपडिबद्धो । जीवो कम्मेण हओ हिँडइ संसारकंतारे ? ॥१६९॥ संजोग - विप्पओगा सुह- दुक्खाणि य बहुप्पयाराणि । पत्ताइं दीहकालं अणाई - निहणाई जीवेणं ॥ १७० ॥ जो सुसमणआरामं दुवयण अग्गीहिं डेहइ अविसेसो । अयसानलेण सो च्चिय पुणरुत्तं डज्झइ अणाहो ॥१७१॥ धण्णा तुमं कयत्था सलाहणिज्जा य एत्थ पुहइयले । चेइहरनमोक्कारं डोहल यं जा समल्लीणा ॥ १७२॥ अज्ज विय तुज्झ पुण्णं अत्थि इहं सीलसालिणी बहुयं । दिट्ठाऽऽसि मए जं इह गयबंधत्थं पविद्वेणं ॥ १७३॥ अहयं तु वज्जजंघो पुंडरियपुराहिवो जिणाऽऽणरओ । धम्मविहाणेण तुमं मह बहिणी होहि निक्खुत्तं ॥१७४॥ उट्ठेहि मज्झ नयरं वच्चसु तत्थेव चिट्ठमाणीए । तुह पच्छायवतविओ गवेसणं काहिई रामो" ॥१७५ ।। महुरवयणेहिं एवं सीया संथाविऊण (विया य ? ) नरवइणा । अह धम्मबंधवं तं लद्धूणं सा धि पत्ता ॥ १७६॥ अह तक्खणेण सिबिया उवणीया सुरविमाणसंकासा । ती समारुहिऊणं पुंडरिय पुरं गया सीया ॥ १७७॥
तत्थ य सुहंसुहेणं सा अच्छइ वज्जजंघनरवइणा । पूइज्जती निच्चं सीया भामंडलेणेव ॥१७८॥ १. ला. डज्झइ विसेसो ॥