SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः तत्तो उव्वट्टित्ता भमिही भवसायरं महादुहयं । एवं संतावयरी एसा बहुयाण संजाया ॥२९॥ अवि य गब्भठियाए जणिओ संतावो ताव निययमायाए । बालत्तणम्मि दुहया जाया डिभाण सव्वाणं ॥३०॥ तत्तो पवड्डूमाणी पिउणो उव्वेयकारिणी जाया । जोव्वणसमए पइणो संतावो दारुणो दिन्नो ॥३१॥ तत्तो उवप्पईणं कमसो विहियं महादुहं तीए । एवं नारी संतावकारिणी होइ अन्ना वि ॥ ३२॥ जालावलीकथानकं समाप्तम् ॥४४॥ १८७ तथा नारी विवेगविगला, जहा सा सुकुमालिया । नारी वज्ज व्व वज्जेज्जा, दिट्टंतो कट्ठसेट्ठिणा ॥१७०|| नारी विवेकविकला=सुन्दरा - ऽसुन्दरविवेचनविरहिता यथा सा सुकुमारिका नारी वज्रेव विभक्ति व्यत्यद्वज्रमिव वर्जयेत् = परिहरेत्, अत्रार्थ दृष्टान्तः = निदर्शनम्, काष्ठश्रेष्ठिना= काष्ठाभिधानवणिग्वरेण यथा तेन काष्ठश्रेष्ठिना निजभार्या परित्यक्तेति श्लोकाक्षरार्थः ॥ १७०॥ भावार्थस्तु कथानकाभ्यामवसेयः । तत्र सुकुमालिकाकथानकम् [ ४५. सुकुमारिकाकथानकम् ] अत्थि जंबुद्दीवभरहमज्झट्ठिय अणवरयपयट्टमाणमहामहूसवसमुइयजणनियरविराइयतिय- चउक्क - चच्चरो वसोहियचंपाभिहाणरायहाणिविहियनिवासो निप्पंदमंदीकयनियडिपरवेरिवारपणइरुत्तमंगमउलिमालामलिय-चलणकमलो सिरिजियसत्तू नाम राया । तस्स य सिसिरकिरिणस्स व रोहिणी, धरणिधरस्स व लच्छी, ससिसेहरस्स व गोरी अच्वंतवल्लहा सयलंतेउरपहाणा रुवाइगुणगणसमन्निया सुकुमालिया नाम देवी, अवि यरूवेण विजियरंभा लावण्णेणं समुद्दवेल व्व । कंती ससिमुत्ती दित्तीए सूरबोंदि व्व ॥१॥ १ - २. सं. वा.सु. "मारिका ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy