________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
कसायाण चउत्थाणं सामत्थेणं व कत्थई ।
निग्गंथीणं पि जे दोसा न ते मूलखयंकरा ॥१२०॥
७
कषायाणां चतुर्थानां=संज्वलनाभिधानानाम्, 'सामत्थेणं' ति सामर्थ्यात्, वाशब्दः पक्षान्तरद्योतकः, निर्ग्रन्थीनामपि ये दोषा भवन्तीति गम्यते न ते मूलक्षयकराः = न चारित्रविनाशकाः, यत उक्तम् -
सव्वे वि य अइयास संजलणाणं तु उदयओ हुंति । मूलच्छेज्जं पुण होइ बारसहं कसायाणं ॥ ३३६ ॥ इति श्लोकार्थः ॥१२०॥
( आव० नि० गा० ११२)
पूर्वोक्तार्थस्य निगमनार्थं श्लोकपञ्चकमाह
तम्हा गंभीरधीराणं, गुत्ताणं समियाण य । सुगुत्तबंभयारीणं, निच्वं गुतिंदियाण य ॥१२१॥ तस्माद्गम्भीरधीराणां=गम्भीराश्च ताः = अलब्धमध्या धीराश्च = अक्षोभ्या गम्भीरधीरास्तासाम्, गुप्तानां गुप्तिभिः, समितानां समितिभिः, सुगुप्तब्रह्मचारिणीनाम् । वसहिकहनिसिज्जिदियकुडुंतरपुव्वकीलियपणीए ।
अइमायाहारविभूसणा य नव बंभगुत्तीओ ॥३३७॥
इति नवब्रह्मचर्यगुप्तिसनाथब्रह्मचर्यधारिणीनाम्, यद्वा सुगुप्ताश्च ताः = वस्त्राद्यावृतशरीरा ब्रह्मचारिण्यश्च ताः। तथा नित्यं = सदा, गुप्तेन्द्रियाणां च तद्विषयेष्टप्रवर्तनादिति श्लोकार्थः ॥१२१॥ अट्ठारससहस्साणं सीलंगाणं महाभरं ।
जावज्जीवं अविस्सामं वहंतीणं सुदुव्वहं ॥१२२॥
अष्टादशसहस्राणां शीलाङ्गानां महाभरं तत्स्थापना - या रथकल्पत्वात्, तथा चोक्तम्
जोए करणे सन्ना, इंदियभोमाइ समणधम्मेय ।
सीलिंगसहस्साणं अट्ठारसगस्स निप्पत्ती ॥ ३३८ ॥ ( दश० नि० गा० १७७) दो दो तिणि गुरुजुया तिण्णि य अंसो गुरू य नव मत्ता । जोयाई छसु पंतियासु तो पुज्जए गाहा ॥ ३३९॥ जो जह भंगो, जाय चारणियाए कमेण तं घेत्तुं । उच्चरियव्वा सव्वा मुच्चइ एक्वेक्कयं च पयं ॥ ३४० ॥ अट्ठारस उ सहस्सा सीलंगाणं तहेव गाहाणं । रहठवणाए जायंति जेण तेणेस महभारो ॥३४१॥
१. ला. 'णं व कत्थई निग्गंथीणं निर्ग्रन्थीनामपि ॥ २. ला. विना महब्भरं ॥ ३. ला. विना मा य स° ॥ ४. ला. विना 'याईसुं तह पं° ॥