________________
६
तथा च
जं किंचि विदट्ठूणं आसण्णं भयइ महिलिया पुरिसं । लोलाई जओ तीए सविसेसं भोगकरणाई ॥३३१॥ धृत्या दुर्बला=दार्व्यरहिता, तथा च
जाण सरीरे निवस कायरभावस्स कारणं कामो । रमणीण ताण हियए दढत्तणं कत्थ संभवइ ? ॥ ३३२ ॥ शठा च = मायाशीला, तथा च
वामसहावेणं चिय अंगं कामेण निम्मियं जाण । का भामिणीण ताणं मायासीलत्तणे पुच्छा ? ॥३३३॥ इति पराभिप्राय इति श्लोकार्थः ॥११७॥ उत्तरमाह
भण्णए लहुकम्मत्ता इत्थीभावे वि भावओ । अज्जाओ गुणवंताओ सीलवंता बहुस्सुया ॥११८॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
भण्यते = प्रतिपाद्यते प्रत्युत्तरमिति शेषः, लघुकर्मत्वात् स्त्रीभावेऽपि भावतः= परमार्थतः, आर्यागुणवत्यः शीलवत्यो / बहुश्रुताश्च चकारो गम्यत इति श्लोकार्थः ॥११८॥
यद्येवं तर्हि सिद्धान्तोक्तदोषजालं विरुध्यते । अत आह
पुव्वुत्तं दोसजालं तु बहुमुंडाउ दूसमा ।
सिद्धं सिद्धंतवक्काओ विसेसविसयं तहा ॥ ११९॥
पूर्वोक्तं दोषजालं तु = दोषसङ्घातम्, बहुमुण्डा तु दु:षमा इत्येतस्मात् सिद्धं = प्रतिष्ठितम्, सिद्धान्तवाक्यात्=तदुक्तवचनात् तथा च सिद्धान्तवाक्यम्
कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होर्हिति भरहवासे बहुमुंडे अप्पसमणे य ॥३३४॥ कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । पाएण दूसमाए निद्धम्मा निद्दया कूरा ॥ ३३५ ॥ 'विसेसविसयं तह' त्ति विशेषविषयं तथा बाहुल्यगोचरमिति भाव इति ॥ ११९॥
किञ्च
१. ला. 'ए विसेससंभोग' ॥ २. ता. 'डाइ दू' ॥