________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
१६७ ण्णस्साऽवि एयारिसो सुओ वल्लहो जारिसो ममं?' चेल्लणाए भणियं-अइअहव्व ! केयारिसो एस तुह वल्लहो ?, जारिसो तुमं नियपिउस्स वल्लहो आसि, जओ एयं तुह अंगुलियं पूईयसिडिहिडंतयं राया वेयणावहरणत्थं वयणम्मि धरंतओ आसि, तहावि नियजणयस्स तए एरिसं ववसियं । तेणं पडिभणिया-जइ एवं तो रायवाडियागयाणं अम्हाणं कीस मम गुलमोयगे पेसिंतो हल्ल-विहल्लाणं पुण खंडमोयगे ?' चेल्लणाए भणियं-'आ अणज्ज ! तं सव्वं रायवेरिओ त्ति काऊण अहं कुणंती' । तओ कोणिएण भणियं-'अम्मो! जइ एवं ता असोहणं कयं मए जं नियपिया आवइं पाविओ । ता संपयं नियले भंजिऊण रज्जे ठावेमि त्ति परसुं गहाय नियलभंजणत्थमुद्धाइओ। दिट्ठो य पाहरिएहिं तहा समागच्छंतो । दट्ठण य पायवडिएहिं विण्णत्तो तेहिं सेणिओ जहा-'देव ! अण्णया सो तुम्ह दुप्पुत्तो कसविहत्थो आगच्छंतो अज्ज पुण परसुविहत्थो समागच्छइ' । सेणिएर्ण वि 'न नज्जइ केणइ कुमारेण मारिहिइ' त्ति चितिऊण तालपुडविसं जीहग्गे दिण्णं । तेण य सेणिओ पंचत्तमुवगओ । तं च तारिसं दट्ठण कोणिओ विसायमुवगओ विलविउमाढत्तो, अवि य
खमसु महायस ! जं मे अयाणमाणेण तुज्झ अवयरियं । पणिवइयवच्छल च्चिय हवंति लोगम्मि नणु जणया ॥१०॥ पडिवयणपयाणेणं दुक्खमिमं ताय ! हर ममाहितो । नत्थि तुमाओ अण्णो जो सोगमिमं पणासेइ ॥१०५॥ कयपुन्नसुएहिं तो जणया पावेंति सव्वसोक्खाई। पत्तं ममाउ मरणं ताएण विसुद्धभावेण ॥१०६॥ इय एवमाइबहुविहविलवंतो उज्झिऊण नियरज्जं । निव्वावारो चिट्ठइ सोगानलताविओ राया ॥१०७।।
'अहो ! विणटुं रज्जं इमिणा मोहमुवगएण, ता किमित्थ कायव्वं ?' ति चितंतेहिं भणिओ राया मंतीहिं - देव ? अलं सोगेण परलोगगयस्स पिउणो, पवत्तेसु पिंड-जलाइ-दाणं जेण सो- तत्थ पावइ । तओ तह त्ति पडिवज्जिऊण पवत्तियं सव्वमिणं कोणिण । कालेण अप्पसोगा जाओ । तप्पभिई च सव्वलोगेण वि पवत्तियं पिंडदाणाइयं । तस्स य कोणिय नरिंदस्स तत्थ रायगिहे नयरे पिउणो कीलाइठाणाणि पेच्छमाणस्स पइदिणमुप्पज्जए सोगो । तओ भणिया तेण महंतया जहा-अण्णं पुरं निवेसह। तेहि वि तह त्ति पडिवज्जिऊण वत्थुविज्जाजाणगा पेसिया नयरजोग्गट्ठाणगवेसणनिमित्तं ।
१. सं.वा.सु. ण चिंतियं न नज्ज ॥ २. "वास्तुविद्याज्ञापकाः" इत्यर्थः ।