________________
१६६
मूलशुद्धिप्रकरणम्-द्वितीयो भागः सा जंपइ 'सव्वंगं जइ वि हु वरकणयनिम्मियं कुणसि । जम्मंतरे वि तह वि हु एवमहं नो करिस्सामि' ॥९॥ सोयरिओ वि हु भणिओ, 'चय हिंसं देमि गाम-नगराई । सो भणइ “वल्लहं पिवपियं न सकेमिमं चउं ॥९८॥ को वा पहु ! इह दोसो थोववहे जेण भूरि जीवंति । जीवा अओ न हिंसं पाणच्चाए वि वज्जेमि" ॥१९॥ एवं जाव उवाओ न सकिओ नरवरेण काउं जे । तो अधिईसंपण्णो वच्चइ जिणपायमूलम्मि ॥१००॥ भणिओ जिणेण 'नरवर ! मा झुरसु जेण आगमिस्साए । होहिसि पढमजिणिदो नामेणं पउमनाहो' त्ति ॥१०१॥ तं सोऊणं जाओ हरिसवसुल्लसियबहलरोमंचो । वंदित्ता य जिणिदं पुणो वि निययं गओ गेहं ॥१०२॥ एवं हारस्स इमा, उप्पत्ती तह य कुंडलजुयस्स ।
वत्थजुगस्स य कहिया संपइ पगयं निसामेह ॥१०३॥
तओ अभयकुमारमायाए सुनंदाए अभयकुमारेण सह पव्वयंतीए दिण्णाणि हल्लविहल्लाणं कुंडलजुयल-वत्थजुयलरयणाणि । चेल्लणाए वि ताण चेव दिण्णो अट्ठारस वंको हारो।
एत्थंतरम्मि य चिंतियं कोणिएणं जहा-न देइ मज्झ रज्जं सेणिओ ता बला वि गिण्हामि' त्ति चिंतयंतेण भेइया कालादयो दस कुमारा, भणिया य ते कोणिएण जहा'बंधामो तायं, पच्छा रज्जं एक्कारसहिं विभागेहि भुंजिस्सामो' त्ति । सामत्थिऊण, बद्धो सेणियनरिंदो, पक्खित्तो कट्ठहरण । चेल्लणा वि न लहइ पयर्ड पवेसं, देइ य दिणे दिणे अट्टत्तरसयं कसघायाणं । चेल्लणा वि सयंधोयसुराए केसपासं वोलिऊण कुम्मासपिडियं च गोविऊणं देइ दिणे दिणे तेण य मज्जपाणएणं न वेएइ ते कसघाए सम्मं । एवं च विभत्तमेक्कारसहिं विभाएहि रज्जं ।।
___ अण्णया कोणियस्स पुत्तो पञ्मावईकुच्छिसमुब्भवो उदाई नाम कुमारो, तेण य उच्छंगगएण कोणिओ भोयणं भुंजइ । तओ तेण थाले मुत्तियं । 'मा पीडा होहि' ति न चालिओ । तत्तियं च थालाओ कूरमवणेऊण सेसं भुत्तुमाढत्तो । इओ य तम्मि चेव समए चेल्लणा से पासपरिवत्तिणी । तओ संजायाणंदेण य पुट्ठा जणणी कोणिएण-'अम्मो ! किम
१. ला. `त्ती कुंडलाण जुयलस्स ॥