________________
१४९
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
अंगुट्ठ-गंठि-मुट्ठी-घर-सेऊ-सास-थिबुग-जोइक्खे । एय संकेयभणियं धीरेहि अणंतनाणीहि ॥५॥ तो जाव इमा पजलाइ दीवसिहा ताव णेय पारेमि । काउस्सग्गप्पडिमा इय चिंतिय ठाइ उस्सग्गे ॥६॥ एवं च पढमपहरे रयणीए वोलियम्मि सो दीवो । विज्झाइउं पयत्तो वियलियनेहो त्ति काऊण ॥७॥ तो सेज्जापालीए मज्झ पहू कह णु अंधयारम्मि । चिट्ठिस्सइ कलिऊणं नेहेणाऽऽवूरिओ पुण वि ॥८॥ एवं च बीयपहरे, तइए ये तहेव तीए परिविहियं । एवं सव्व(व्व)रयणि काउस्सग्गे ठिओ राया ॥९॥
तओ अईवसुकुमालत्तणओ सरीरस्स निग्गओ फुट्टिऊण चलणेसु रुहिरप्पवाहो, नित्थामं जायं सरीरं, वियलियाई अंगाई, मउलियाई लोयणाई, निरुद्धो सासप्पसरो, निवडिओ धरणिवढे तओ सविसेसापूरमाणधम्मज्झाणो कयपंचनमोकारो अत्थामं ति वियाणिऊण विहियचउव्विहाहारपच्चक्खाणो विमुक्को जीविएणं न य सत्तेणं, अवि य
अवि चलइ सेलराया निवडतअसेससिहरपब्भारो । जलही वि सुसइ वियलियजलवीइतरंगरंगिल्लो ॥१०॥ रयणी वि होज्ज दिवसं ससि-सूरा वि हु उयंति अवराए । न य उत्तमा पइण्णं गहियं मुंचंति पलए वि ॥११॥ तो मरिठं सो राया सव्वुत्तमकंतिदित्तिसंजुत्तो । वेमाणियदेवेसुं उप्पण्णो झत्ति वरतियसो ॥१२॥
रण्णा य जीवंतएण चेव किर 'सागरचंदस्स रज्जं पयच्छिस्सामि' त्ति मुणिचंदकुमारस्स उज्जेणी कुमारभुत्ती दिण्णा । सागरचंदो वि उवरए पियरम्मि चितिउमाढत्तो, अवि य
"असारो एस संसारो दुक्ख-क्केसाण भायणं । खणदिट्ठविणट्ठो य इंदियालसमप्पभो ॥१३॥ जीवियं धणरिद्धी य भज्जाओ भोगसंपया ।
खणेण दीसए सव्वं खणेणं चेव नासए ॥१४॥ १. आवश्यकनिर्युक्तौ गाथेयं १५७६ तमी ॥ २. ला. वि. ॥ ३. 'नवकारो ॥ ४. ला. मतिरूपसं ॥