SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४० मूलशुद्धिप्रकरणम्-द्वितीयो भागः ता जइ तं खामे महाविभूईए पेससि परम्मि । ता तुह मोक्खो अन्नह पुरिसहियं झत्ति चुण्णेमि' ॥१५५॥ तं सोउं नरनाहो सहस त्ति 'समुट्ठिओ सपरिवारो । खामेत्तु तयं सेट्ठि महाविभूईए आइ ॥ १५६ ॥ देवो 'वि निययचरियं संसिय नीसेसलोगपच्चक्खं । वंदित्ता जिंणदासं पुणो वि ओहिं पउंजेइ ॥१५७॥ एत्तो चोरेण समं वच्चइ पंथम्म हरिसिया देवी । साहिंती नियचरियं भयजणयं चोरपुरिसस्स ॥ १५८॥ सोऊण तीए चरियं भयभीओ जाइ इय वियप्पंतो । जह किर एसा पावा मारिस्सइ कत्थवि ममं पि ॥१५९॥ तो परिहरामि एयं चितंतो जाव जाइ ता पुरओ । पेच्छइ जेलपडिपुण्णं महानइं अइदुरुत्तारं ॥ १६०॥ तो भणिया तेणेसा 'वत्थालंकारमाइयं सव्वं । अप्पेहि जेण पारे मोत्तूणं णेमि तं पुण वि' ॥ १६१॥ तो तीए निव्वियप्पं चोरस्स समप्पियं तयं सव्वं । जहजायतणू थक्का, चोरो वि तयं गहेऊण ॥ १६२॥ उत्तरि जा चलिओ पुरओ ता तीए जंपियं एवं । 'किं मं मोतुं चलिओ ? हरेसि किं भंडगं एयं ॥१६३॥ भणियं चाऽऽवस्सयचुन्नीए ७ पुन्ना नई सा तडि कागपेया सव्वं चिमं भंडग तुज्झ हत्थे । जहा तुमं तीरंगंतु(?तीरमतीतु) कामो ध्रुवं तुमं भंडगहाउकामो ॥३६४॥ ॥१६४॥ तेण भणियं - A 'चिरसंथुयं चाऽलियसंथुएण में लेपि ताव ध्रुव अध्रुवेण । जाणेप्पि तुज्झं प्रकृतिस्वभावं अन्नो नरो को मुँह वीससेज्जा ? ( ॥ ३६५॥) ॥१६५॥ १. ला. पुरस° ॥ २. ला. 'मुट्ठिउं ॥ ३. सं.वा.सु. जिणयासं ॥। ४. ला. कत्थइ । ५. सं.वा.सु. जडप'. ॥ ६. A 4 एतच्चिद्वयान्तर्गतः पाठः ला. संज्ञकप्रतावेवोपलब्धः ॥ ७. " पुन्ना नई दीसति कागपेया" इति मुद्रितावश्यकचूर्णां ॥ ८. "जहा तुमं पारमतीतुकामो" इति मुद्रितावश्यकचूर्णी, दृश्यतां ४६४ तमं पत्रम् ॥ ९. थूओ वाड' मुद्रितावश्यकचूर्णौ ॥ १०. मेल्लेवि मुद्रितावश्यकचूर्णां ॥ ११. पण्णो मुद्रितावश्यकचूर्णौ ॥। १२. सं. वा. सु. तव ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy