SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३८ मूलशुद्धिप्रकरणम्-द्वितीयो भागः दुःस्वभावा यतश्चैता निसर्गादेव योषितः । ततो नाऽऽसां वशं गच्छेद्धितार्थी प्रेत्य चेह च (॥३५६॥) ॥१३०॥ गणयन्ति न रूपाढ्यं नाऽर्थाढ्यं न प्रभुं कुलीनं वा । मन्मथपीडितगात्राः स्वच्छन्दाः सम्प्रवर्तन्ते (॥३५७॥) ॥१३१॥ भ्रातृसमं पुत्रसमं पितृसमं यान्ति नेह लज्जन्ते । . मन्मथदाविष्टा गाव इवाऽत्यन्तमूढत्वात् (॥३५८॥) ॥१३२॥ त्यजन्ति भर्तृनुपकारकर्तृन् विरक्तचित्ता अपि घातयन्ति । खलेऽपि रज्यन्त इह स्वतन्त्रा भुजङ्गपत्न्यः प्रमदाश्च तुल्याः (॥३५९॥) ॥१३३॥ रागमेकपदमेव हि गत्वा, यान्ति शीघ्रमविचार्य विरागम् । चञ्चलत्वमिदमात्मवधार्थ, योषितां च तडितां च समानम् (॥३६०॥) ॥१३४॥ आधारो मानसानां कपटशतगृहं पत्तनं साहसानां, तृष्णाग्नेर्जन्मभूमिर्मदनजलनिधि: कोपकान्तारपारः । मर्यादाभेदहेतुः कुलमलिनकरी नित्यदुर्ग्राह्यचित्ता, स्त्री नामाऽतीवदुर्गं बहुभयगहनं वैरिणा केन सृष्टम् ? (॥३६१॥) ॥१३५॥ वचनेन हरन्ति वल्गुना, निशितेन प्रहरन्ति चेतसा । मधु तिष्ठति वाचि योषितां, हृदये हालाहलं सदा विषम् (॥३६२॥) ॥१३६॥ अत एव मुखं निपीयते, वनितानां हृदयं तु ताड्यते । पुरुषैः सुखलेशवञ्चितैः, मधुगृद्धैः कमले यथाऽलिभिः" (॥३६३॥) ॥१३७॥ इय चितंतो मिठो सूलाएं रोविओ तओ नेउं । अच्छइ जा खणमेक्कं जिंणदासो नाम ता सड्डो ॥१३८॥ तेणउं तेणं वोलइ दट्ठणं तं पयंपई मिठो। 'भई ! विसिट्ठो दीससि ता कुणसु ममोवरि दयं ति ॥१३९॥ पाएहि जलं सामिय ! तिसाभिभूओ जओ अहं अहियं'। तं सोउं जिणदासो पभणइ 'जइ भद्द ! सुमरेसि ॥१४०॥ एयं जिणनवकारं दुहगिरिवरदारणेक्कवरकुलिसं' । सो पाणियलोभेणं पढइ तयं सिट्ठिवयणाओ ॥१४॥ १. ला. ए तेहिं रोविओ नेउं ॥ २. सं.वा.सु. जिणयासो ॥ ३. ला. दीससि भह ! विसिवो ता ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy