________________
१३४
मूलशुद्धिप्रकरणम्-द्वितीयो भागः विण्णवइ 'जक्ख ! भयवं ! सच्चोऽसि तुमं ति जं किर असुद्धं । जंघातलेण जंतं चंपेऊणं दढं धरसि ॥७॥ ता निसुणसु विण्णत्तिं गुरुदेवविइण्णयं नियं कंतं । एयं च सव्वपयडं गहिल्यं मोत्तु जइ अन्नो ॥७९॥ लग्गो मह अंगम्मि सच्चेण इमेण साविओ तं सि। ता धरसु ममं अन्नह न वत्ति' इय जंपिउं सिग्धं ॥८०॥ अव्वो किमित्थ जुत्तं ? ईहापूहाइवट्टमाणस्स । जक्खस्स विणिक्खंता जंघाजुयलस्स मज्झेणं ॥८१॥ चिंतइ जक्खो वि इमं 'कह छलिओऽहं इमीए धुत्तीए ?' । एत्यंतरम्मि तीए उच्छलिओ साहुवाओ त्ति ॥८२॥ 'अहह ! महासइ एसा कज्जेण विणा खलीकया एवं । परिनिदिओ य ससुरो 'धिसि धिसि नाणस्स तुह पाव ?' ॥८३।। अह गहिरतूरसद्देहिं निययभवणं समागया एसा । विहियं वद्धावणयं तीए जणएहिं पइणा य ॥८४॥ ससुरस्स वि य अवक्खा जाया कह सो वि वंचिओ जक्खो । एईइ अवक्खाए निद्दा दूरेण ओसरिया ॥८५॥ तं च सुयं नरवइणा जह निद्दा नत्थि कुमरनंदिस्स । ता अंतेउररक्खो सुंदरओ होइ नणु एसो ॥८६॥ तो हक्कारिय ठविओ नरनाहेणं महल्लयपयम्मि । जा देवीओ रक्खइ ता पेच्छइ ताण मज्झम्मि ॥८॥ उट्टितनिसीयंतं चलवल्लुव्वेल्लयं करेमाणं । एकं देवि तत्तो पासुत्तयविड्डयं कुणइ ॥८८॥ तं सुत्तं नाऊणं जालगवक्खम्मि सा समारूढा । तस्स तले नरवइणो आगलियं हत्थिवररयणं ॥८९॥ तो मिठचोइएणं करिणा उत्तारिया करग्गेण । किं अइवेला विहिया मिढेणं संकलाइ हया ॥१०॥ १. ला. 'वयदिनयं इमं कंतं ॥ २. ला. लग्गइ मह ॥ ३. ला. सद्देण ॥