________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
१०७
तो पभणइ चित्तमुणी नियाणमसुहं कयं तया तुमए । जं तस्स इमो नरवर !, संजाओ फलविवागो त्ति ॥१७३।। ता गच्छामि इयाणिं मोहाओ पलवियं मए एवं । इय भणिय निग्गओ सो उग्गविहारेण विहरेत्ता ॥१७४॥ संलेहणाए देहं खविऊणं धुणियसयलकम्मंसो । केवलमुप्पाडेउं संपत्तो सासयं ठाणं ॥१७५।।
सो वि बंभयत्तराया पमायवसगओ रज्जसुहमणुभवइ जाव सत्त वाससयाणि । पज्जंतसमए य पणइओ एगेणं बंभणेणं जहा-मह देहि निय परमण्णभोयणं । राइणा भणियं - भद्द ? मं मह थीरयणं च मोत्तूण न अण्णो तं परिणामिउं सत्तो, जओ तम्मि परिणमंते महंतो कामुम्माओ भवइ । बंभणेण भणियं - चक्की वि होऊण गासमित्तदाणे वि किविणत्तणेण एत्तियं वियारं करेसि ? तओ राइणा रुटेण जहिच्छं भुंजाविऊण महाथालं च भरिऊण समप्पियं कुडुंबजोग्गं । भुत्तं च तं कुडुंबेण । राईए परिणमंते तम्मि अगणियमाइभगिणी-सुण्हाइविभागं सव्वमसमंजसं चिट्ठिऊण विगुत्तं । परिणए य तम्मि पभाए चिंतियं माहणेण-हंत ? कहमहं विडंबिओ एएण अकारणवेरिणा निवेण ता करेमि किंचि एयस्साऽवयारं ति । चिंतिऊण निग्गओ नयराओ । दिट्ठो य एगो वडच्छायाए सुत्तो अयापालगो । सो य पसुत्तो लिडियाहिं जहाभिरुइयं वडपत्ताणि काणितो । तारिसं च दट्ठण बंभणेण उवयरिऊण भणिओ जहा-जो हट्टमज्झेणं हत्थिखंधारूढो एवंविहरिद्धीए समागच्छइ तस्स गोलियाजुयपक्खेवेण दो वि अच्छीणि फोडेहि । तेण वि तहा कयं । हम्मंतेण य भणियं जहा-ऽहं बंभणेण कारिओ । तओ रण्णा रूसिऊण उप्पाडावियाओ बंभणाणं अच्छीओ । भराविऊण य थालं हत्थेहिं मलइ, मलंतो य सुहं लहइ । एवं दिणे दिणे जाव कारवेइ ताव मंतीहिं करुणाए गुंदयफलाणं थालं भरिउं सम प्पियं । तं पि तव्वासणाए मलेइ । एवं च रुद्दपरिणामो मरिऊण समुप्पण्णो अहेसत्तमाए नरयपुढवीए त्ति ।
॥ ब्रह्मदत्ताख्यानकं समाप्तम् ॥३८॥ साम्प्रतमादिशब्दोपात्तं चण्डपुत्राख्यानकमाख्यायते