SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०४ मूलशुद्धिप्रकरणम्-द्वितीयो भागः आवरियं सव्वतो पसरियखयकालजलहिसरिसेण । सिरिबंभयत्तसेण्णं दीहनरिंदस्स सेण्णेण ॥१४९॥ अह खणमित्तेण तओ अभग्गचित्तं पि गरुयपहरहयं । भग्गं कुमारसेण्णं बलेण सिरिदीहनरवइणो ॥१५०॥ भज्जंतं दट्ठणं कुमरो रणरहसपुलइयसरीरो । आसासिय निययबलं वरिसइ सरनियरधाराहि ॥१५१॥ तस्स सरनियरधारासमाहयं बहलरेणुपडलं व । जलधारानिहयं पिव नटुं अह दीहसेण्णं ति ॥१५२॥ तं च तारि नीसाहारं निययबलं भग्गंतं दट्ठण र रे मह पुरओ ठाहि' त्ति भणंतो ठिओ सवडम्मुहो दीहराया । तं च दट्ठण चिरसंचियवियंभियकोवानलेण वि भणियं बंभयत्तेण, अवि जं अम्हाण परोक्खे मह पिउरज्जं इमं तए भुत्तं । तं.इण्हि मोत्तूणं वच्चसु मुक्को मए राय ॥१५३॥ तओ भणियं दीहराइणा वणि-बंभणाण वित्ती कमागया न उण रायतणयाण । विक्कमभोज्जा पुहई सामेणं मुच्चइ कहण्णु ? ॥१५॥ एयं चाऽऽयण्णिऊण कोवानलजालाकरालियवयणमंडलेण छाइओ दीहो बंभयत्तेण सरवरिसेण । तेण वि तमद्धयंदेहि निवारिऊण विमुक्कं दुगुणतरमियरस्स । कुमारेण वि तमद्ध वहे चेव छिण्णं । एवं च परोप्परसत्थनिवारणेण जुझंताणमंतरं लहिऊण कुमारेण सहओ ससारही विद्धो सोलसहिं बाणेहिं दीहराया । तओ तेण रूसिऊण सेल्ल-वावल्ल-भल्लसब्बलाइयं विमुक्कमपरिमेयं सत्थनियरं । तं च दट्ठण बंभयत्तऽहिट्ठायगसुरेहिं 'न एयमण्णपहरणसझं' ति कलिऊण समप्पियं करयले चक्कं, अवि य उल्लसियजलणजालाकलावकवलियनहंतरालिल्लं । दीहनिवस्स वहट्ठा तं मुक्कं बंभयत्तेण ॥१५५॥ तेण वि य तस्स सीसं छिण्णं विणिवारिऊण सत्थो हं । बारसमो जयइ इमो चक्की सिरिबंभयत्तो त्ति ॥१५६॥ १. सं.वा.सु. "हारं भ' ।। २. ला. ठाहि पाहि त्ति ॥ ३. सं.वा.सु. अलसियज ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy