SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ शिखरसेनकथानकम् सोऊण इमं वयणं, हरिसवसपयट्टेबहलपुलगेणं । वद्धावयस्स रहसा दाऊण जहोचियं दाणं ॥२२२ ।। गंतूण भूमिभागं थेवं पुरओ जिणस्स काऊण । तत्थेव नमोक्कारं,परियरिओ रायविदेहिं ।।२२३।। दाऊण य आणत्तिं करेह करि-तुरग-जुग्ग-जाणाइं । सयराहं सज्जाइं वच्चामो जिणवरं नमिउं ।।२२४ । भूसेह यअप्पाणं वत्था-ऽऽभरणेहिँ परमरम्मेहिं'। सयमवियजिणसगासंसंजाओअहगमणसज्जो।२२५। भुवणगुरुणो य ताव य निम्मवियं तियसनाहभणिएहिं । देवेहि समोसरणं तिहुयणलच्छीइ गेहं व । २२६। अइअच्चब्भुयभूयं तिलोगनाहत्तसूयगं तुंगं । जिणपुन्नुक्कुरुडं पिव पुरीऍ पुव्वुत्तरदिसाए ॥२२७॥ तं तस्स समोसरणं सिर्ट तत्तो समागएणेव । कल्लाणएण अवरं देवी तत्थेव दिट्ठ त्ति ॥२२८॥ तत्तो य संपयट्टो जिणवंदणवत्तियाए सयराहं । सिंगारियमुत्तुंगं, धवलगइंदं समारूढो ॥२२९॥ तूररवोप्फुन्नदिसं तुट्ठो नगरीऍ निग्गओ राया । जंपाणजुग्गरहवरगएहिँ तुरगेहि परिगरिओ ॥२३०॥ थेवमि(?म)ह भूमिभागं तुरियं गंतूणगयवराओं तओ।ओइण्णो तियसकयं दद्दूण महासमोसरणं।२३१। हरिसवसपुलइयंगो तत्थ पविठ्ठो य परियणसमेओ । दारेण उत्तरेणं दिट्ठो य जिणो जयक्खाओ॥२३२। दहूण जयपईवं जिणं तओ हरिसपुलगियसरीरो । भूलुलियभालकरकमलसंपुडो थुणियुमाढत्तोबार अवि य मयणसरपसरवारण ! वारणगइगमण ! मुणियतियलोय । लोयग्णपयपसाहय ! हयमय !मयसरण ! रणरहिय ! ।।२३४।। हियनीसेसोवद्दव ! दववज्जिय ! जियकसाय ! अयपवर! । वरकर ! करणणिवारय ! रयमलजल ! जलण ! दुहतरुणो ।।२३५ तरुणरविप्पह ! पहयंतरारिभडविसर! सरण! पणयाण। पणयाण देसय ! सया नमो नमो तुज्झ जिणइंद ! ॥२३६।। इंदनमंसिय! सियवायपयडपयडियपयत्थसब्भाव! ।भावनयस्स महामह! महसुक्खं सासयं देसुरा एवं थोऊण जिणं, गणहरमाई वि साहुणो णमिउं । इंदाइणो य कमसो, उवविठ्ठो निययठाणम्मि ।२३८ एत्यंतरम्मि भगवं जोयणणीहारिमहुरसद्देणं । संसारजलहिपोयं इय धम्मं कहिउमाढत्तो ॥२३९॥ अवि यदुइंता इंदिया पंच संसाराय सरीरिणं । ते चैव दमिया सम्मं निव्वाणाय भवंति हि ॥२४०॥ १. ला० 'दृपयडपु॥ २. ला० परिगहिओ ॥ ३. सं० वा० सु० गयंदं ॥ ४. जगत्ख्यातो 'जय' इत्याख्यो वा ॥ ५. ला० यतइलो ॥ ६. मृतशरण ! ॥ ७. सं० वा० सु० अइप' || ८. प्रणतानाम् ॥ ९. प्रणयानाम् प्रकृष्टनयानाम् ॥ १०. ला० उवविट्ठा ॥ ११. ला० व नियमिया ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy