SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ शिखरसेनकथानकम् ५५ तं कुमसीह किसोरो व्व तस्स आवडिओ | ताणं च तओ जुद्धं संजायं देवभयजणगं ॥ १७९ ॥ बहुविहकरणेहिँ तओ नियसिक्खं दाविऊण कुमरेणं । लहुहत्थयाऍ बद्धो वसीकओ सूररहराया । १८० मुत्तूण कुसुमवरिसं कुमरोवरि तो भणेत्तु जयसद्दं । पेक्खयदेवा पत्ता विम्हइया णिययठाणेसु ॥ १८१ ॥ इत्थंतरम्मि परियाणिऊण कुमरं पयंपई बंदी । रोमंचंचियदेहो कलकोइलकोमलगिराहिं ॥१८२॥ ‘जयउ कुमारो णिज्जियपडिवक्खो रूवतुलियरइणाहो । सिरिकित्तिवम्मउत्तो णामेणं विजयवम्मो त्ति ॥१८३॥ को वणिउं समत्थो गुणणियरं तुज्झ कुमर ! गुणणिलय ! | जो व सहस्सजीहो असंखवासाउओ णेय ' ॥ १८४ ॥ ण सोणेयं या हरिसेण ण माइ णिययदेहम्मि । किल मह मित्तस्स सुओ एसो सो विजयवम्मो त्ति । १८५ । रहसेणाऽऽलिंगेउं आइसिय पडिट्ठपुरिसवणकम्मं । छोडियसूररहेणं कुमरेण य सह उरं पत्तो ।। १८६ ।। वद्धावणगमहूसवमाइसइ णिवो समत्थणयरम्मि । कुमरसमागमतुट्ठो आणंदजलाविलऽच्छिजुगो ।१८७। पत्थावेण य पुट्ठो सूररहो ‘किमिह तुज्झ कुमरेणं । सह संजायं वेरं ?' सो भणइ 'णरीसर ! सुणेहि । १८८ । जो एसो चउदसणो वरपीलू चंदसेहरो णाम । सो गुरुसमरं काउं अम्ह हढो कित्तिवम्मेणं । । १८९ ।। तं वेरं सरिऊणं बलदरिसणणिग्गएण दहूण । एगागिं कुंभिजुयं कुमरं तो एयमायरियं' ।। १९० ।। ओ कुमारी 'गागी वच्छ ! कह तुमं जाओ' । सो भणइ 'ताय ! निसुणसु मम वयणं अवहिओ होउं ।।१९१।। नियगेहे अच्छंतो अहयं कीलामि विविहकीलाहिं । हय रह - करिमाई वि य वाहेमि निरंतरं मुइओ । १९२। अन्नदिणे आरूढो कलावमापूरिऊण इत्थ गए । वुट्ठोदगगंधेण य अवसीभूओ इमो झत्ति ।।१९३।। हत्थिरयणं ति काउं करुणाए णेय घाइओ एसो । एयस्स य लोभेणं करणं दाऊण उत्तिणो । । १९४ ।। मणपवणजइणवेगो पत्तो य इमो कमेण आवेंतो । नयरबहिसंठियस्स उ दिट्ठिपहं सूररहरणो । । १९५ । एत्तो परं तु विइयं तुम्हाणं' जाव जंपई एवं । तावाणुमग्गलग्गो पत्तो सिरिकित्तिवम्मणिवो । । १९६ ।। तं णाऊणं सव्वे अम्मोगइयाऍ निग्गया झत्ति । महया विच्छड्डेणं पविसेइ णिवो तहिं नगरे ।।१९७।। आणंदमुव्वहंतो जा चिट्ठइ तत्थ कइवइदिणाणि । ता पत्थावं गाउं विमलक्खेणं इमो भणिओ १९८ ‘अब्भागयस्स तुज्झं कुमरकएणं मए इमा दिण्णा । धूया गुणसंपन्ना णामेणं चंदवम्म' त्ति ।।१९९ ।। तेण वि पडिच्छिया सा, तत्तो सोहणदिणे विभूईए । वत्तं पाणिग्गहणं कन्नाए सह कुमारस्स ।। २०० ।। १. सं० वा०सु० कलकोमलकोइलगिराए ॥ २. ला० मह ॥ ३. सं० वा० सु० व ॥ ४. ला० पविसरइ निवो ॥ ५. ला० 'इवयदि ॥ ६. ला० इमं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy