________________
तृतीयसम्यक्त्वभूषणवर्णनम्
१९
संघेण सूरीण जाणावियं जहा 'इत्थ एरिसा ओहावणा हे वइ ।' तओ समागया सूरिणो । कहिओ सेव्वो वित्तंतो । तेसिं च पत्तयाणं पुरओ सेयवत्थपच्चुत्थओ पडिग्गहगो वच्चइ गच्छइ य । टोप्परिया सव्वपवरे आसणे कया चेइ । अन्नत्थ कया एइ । ताणि य पत्ताणि उवासगेहिं पूरिऊण भरियाणि जावाऽऽगासेणोप्पयंति ताव सूरीहिं अंतराले सिला विउव्विया । तत्थ य पडित्ता सव्वाणि भग्गाणि । चेल्लओ वि एयमायन्निऊण 'नूणं मम गुरू समागओ' त्ति भयेण णट्ठो । सिरिअज्जखउडसूरिणो वि गया बुद्धविहारे । तओ भणिया भिक्खूहिं 'एह, वंदह ।' आयरिएहिं भणियं 'एहि पुत्त ! बुद्धा ! सुद्धोयणसुया ! ममं वंदाहि ।' तओ निग्गया बुद्धपडिमा निवडिया सूरीण पापं । त विहारस्स दुवारे थूमो चिट्ठइ, सो वि भणिओ 'तुमं पि ममं वंदाहि ।' सो वि तहेव पाएसु निवडिओ | विभणिओ 'अद्धोणओ चिट्ठाहि ।' तहेव ठिओ नियंठोणामियणामो त्ति पसिद्धिं गओ । लोगो य विम्हयउप्फुल्ललोयणो जिणसासणाणुरत्तो जंपिउमाढत्तो—
1
'पिच्छह भो अच्छरियं अइसयरूवं जिणिदधम्मस्स । जं सूरीणं पाए वंदंति अजंगमा देवा ।। ११ ।। सो जयउ जिणो सिरिवद्धमाणसामी उसासणं जस्स । वंदिज्जइ तियसेहिं विभत्तिभरोणमियसीसेहिं | १२ | किं बहुणा भणिएणं ? जइ इच्छह सयलसोक्खसंपत्तिं । तो जिणवरिंद भणिए कुणह सया आयरं धम्मे । १३ ।
[आर्यखपुटाचार्यकथानकं समाप्तम् । २.]
ता एवं सासणं जो पभावेइ तस्स सम्मत्तं भूसिज्जइ । एवमन्येऽपि दृष्टान्ता अभ्यूह्य इति ।
द्वितीयं भूषणमभिहितम् । सम्प्रति तृतीयमभिधीयते । 'तित्थनिसेवणा य' त्ति । तरन्ति संसारसागरमनेन प्राणिन इति तीर्थम्, द्रव्य भावभेदाद् द्विधा । तत्र द्रव्यात् सकाशात् संसारनीराकरस्तीर्यत इति कृत्वा द्रव्यतीर्थं तीर्थकृतां जन्मभूम्यादिलक्षणम् । तन्निषेवा सम्यक्त्वभूषणम्, यतस्तया सम्यक्त्वं शुध्यति । उक्तं च
जम्मं णाणं दिखा तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं आगाढं दंसणं होई । । २६ ।।
जन्मभूम्यादिषु गतानां दर्शनमागाढं शुद्धं भवति । तथा भावनामाश्रित्याऽऽचाराङ्गनिर्युक्तावप्युक्तम्जम्माभिसेय-निक्खमण -चवण- -णाणुप्पया य णिव्वाणे । दियलोगभवण-मंदर-नंदीसर - भोमनगरेसु ।। २७ ।।
१. ला० वट्टइ ।। २. सं० वा० सु० सव्वो वु' ।। ३. ला० एय (यं) बुद्धं वंदह ।। ४. ला० 'हिं वि जंपियं एहि ।। ५. ला० 'चरण ||