________________
आर्यखपुटाचार्यकथानकम्
गतमार्द्रककथानकम् (१) अत्र चाभयकुमारेणाऽऽकप्रतिबोधनं प्रति या कुशलता कृता तया प्रयोजनमित्येव । 'कोसल्लया मो जिण सासणम्मि' इत्यनेन प्रथमं सम्यक्त्वभूषणमभिहितम् । द्वितीयमाह 'पभावण' त्ति प्रभावना-तीर्थस्योन्नतिकरणम् । सा चाष्टभिः प्रकारैर्भवति । यत उक्तम्
पावयणी धम्मकही वाई नेमित्तिओ तव्वस्सी य ।
विजासिद्धो य कई अटेव पभावगा भणिया ।।२५।। तत्रोल्लेखमात्रदर्शनार्थं शेषनिदर्शनान्यनादृत्य विद्यासिद्धाऽऽर्यखपुटाचार्यकथानकमाख्यायते
( २. आर्यखपुटाचार्यकथानकम् ) अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे नम्मयाए महाणईए तीरट्टियं भरुयच्छं नाम महाणगरं । तत्थ य विहरंता समागया अज्जखवडा णामायरिया । ते य बहसिस्सपरिवारा सिद्धाणेगविज्जा विज्जाचक्कवट्टियो । ताण य एगो चेल्लओ भाइणेज्जो आयरियाणं वंदण-णमंसणसुस्सूसणापरायणो । तेणाऽऽयरियाणं गुणताणं विज्जाओ कण्णाहाडियाओ । विज्जासिद्धस्स य णमोकारेणावि विज्जाओ सिझंति त्ति काउं सिद्धाओ । इओ य गुडसत्थाओ नगराओ समागओ एगो साहुसंघाडगो । आयरिए वंदित्ता विन्नवेइ ‘भगवं तत्थ नगरे एगो परिव्वायगो अकिरियावाई आगओ अहेसि । सो यनत्थित्थ कोइ देवो न य धम्मो नेय पुन्न-पावाई । न य परलोगाईया न य अत्ता भूयवइरित्तो ।।१।। एमाइ बहुपगारं पलवंतो आगमोववत्तीहिं । साहूहिं जिओ संतो अवमाणेणं गओ निहणं ।।२।। नामेण वड्डुकरओ तत्थेव पुरम्मि वंतरो जाओ । कूरो अइप्पयंडो जाणित्ता पुव्ववुत्तंतं ।।३।। विगरालख्वधारी आगासत्थो तओ इमं भणइ । रेरे पावा! पासंडियाहमा ! लज्जपरिहीणा! ॥४॥ तइया वायम्मि ममं जिणमाणा णो वियाणहा तुब्भे । मारेमि आरडंते संपइ विविहाहिं पीडाहिं ।।५।। जइ पविसह पायाले आगासेवा विजाह जइजह वि । तो विन छुट्टह तुब्भे दुक्कयकम्मेहिँ नियएहिं'।६। इय जंपतो तो सो विविहुवसग्गेहिँ समणसंघायं । उवसग्गिउं पवत्तो इण्हिं तुब्भे पमाणं ति ।।७।
तव्वयणसवणाणंतरमेव सूरिणो सबालवुडं गच्छं तं च भाइणेजं तत्थेव मोत्तूण विज्जाबलेणं झड त्ति गुडसत्थे गया । तस्स वंतरस्स कन्नेसु उवाहणाओ विलाइत्ता पावरणेणऽप्पाणं पावरित्ता तप्पुरओ चेव सुत्ता । देवकुलिओ य खणंतरेणाऽऽगओ । सो य पडिमाकण्णेसु उवाहणाओ
१. सं० वा० सु० खपटा' ।। २. ला० खउडा' ।। ३. ला० सुस्सूसापरा' ।। ४. ला० रूयधारी।। ५. ला० दुक्कड़क' ।। ६. ला० विलयित्ता ।।