SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आर्यखपुटाचार्यकथानकम् गतमार्द्रककथानकम् (१) अत्र चाभयकुमारेणाऽऽकप्रतिबोधनं प्रति या कुशलता कृता तया प्रयोजनमित्येव । 'कोसल्लया मो जिण सासणम्मि' इत्यनेन प्रथमं सम्यक्त्वभूषणमभिहितम् । द्वितीयमाह 'पभावण' त्ति प्रभावना-तीर्थस्योन्नतिकरणम् । सा चाष्टभिः प्रकारैर्भवति । यत उक्तम् पावयणी धम्मकही वाई नेमित्तिओ तव्वस्सी य । विजासिद्धो य कई अटेव पभावगा भणिया ।।२५।। तत्रोल्लेखमात्रदर्शनार्थं शेषनिदर्शनान्यनादृत्य विद्यासिद्धाऽऽर्यखपुटाचार्यकथानकमाख्यायते ( २. आर्यखपुटाचार्यकथानकम् ) अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे नम्मयाए महाणईए तीरट्टियं भरुयच्छं नाम महाणगरं । तत्थ य विहरंता समागया अज्जखवडा णामायरिया । ते य बहसिस्सपरिवारा सिद्धाणेगविज्जा विज्जाचक्कवट्टियो । ताण य एगो चेल्लओ भाइणेज्जो आयरियाणं वंदण-णमंसणसुस्सूसणापरायणो । तेणाऽऽयरियाणं गुणताणं विज्जाओ कण्णाहाडियाओ । विज्जासिद्धस्स य णमोकारेणावि विज्जाओ सिझंति त्ति काउं सिद्धाओ । इओ य गुडसत्थाओ नगराओ समागओ एगो साहुसंघाडगो । आयरिए वंदित्ता विन्नवेइ ‘भगवं तत्थ नगरे एगो परिव्वायगो अकिरियावाई आगओ अहेसि । सो यनत्थित्थ कोइ देवो न य धम्मो नेय पुन्न-पावाई । न य परलोगाईया न य अत्ता भूयवइरित्तो ।।१।। एमाइ बहुपगारं पलवंतो आगमोववत्तीहिं । साहूहिं जिओ संतो अवमाणेणं गओ निहणं ।।२।। नामेण वड्डुकरओ तत्थेव पुरम्मि वंतरो जाओ । कूरो अइप्पयंडो जाणित्ता पुव्ववुत्तंतं ।।३।। विगरालख्वधारी आगासत्थो तओ इमं भणइ । रेरे पावा! पासंडियाहमा ! लज्जपरिहीणा! ॥४॥ तइया वायम्मि ममं जिणमाणा णो वियाणहा तुब्भे । मारेमि आरडंते संपइ विविहाहिं पीडाहिं ।।५।। जइ पविसह पायाले आगासेवा विजाह जइजह वि । तो विन छुट्टह तुब्भे दुक्कयकम्मेहिँ नियएहिं'।६। इय जंपतो तो सो विविहुवसग्गेहिँ समणसंघायं । उवसग्गिउं पवत्तो इण्हिं तुब्भे पमाणं ति ।।७। तव्वयणसवणाणंतरमेव सूरिणो सबालवुडं गच्छं तं च भाइणेजं तत्थेव मोत्तूण विज्जाबलेणं झड त्ति गुडसत्थे गया । तस्स वंतरस्स कन्नेसु उवाहणाओ विलाइत्ता पावरणेणऽप्पाणं पावरित्ता तप्पुरओ चेव सुत्ता । देवकुलिओ य खणंतरेणाऽऽगओ । सो य पडिमाकण्णेसु उवाहणाओ १. सं० वा० सु० खपटा' ।। २. ला० खउडा' ।। ३. ला० सुस्सूसापरा' ।। ४. ला० रूयधारी।। ५. ला० दुक्कड़क' ।। ६. ला० विलयित्ता ।।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy