SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ १३ आर्द्रककुमारकथानकम् इओ ये सा पुन्वभवभारिया बंधुमई देवलोगाओ चइऊण तत्थेव नगरे इन्भकुले पहाणसेट्ठिस्स देवदत्तस्स धणवईए भारियाए सिरिमई नाम दारिगा जाया । सा य नयरबालियाहिं सह तहिं चेव देवउले पइरामणेण रमइ । भणियं च ताहिं 'हला ! वरे वरेह ।' तओ अन्नाहिं अन्ने कुमारया वरिया । सिरिमईए भणियं 'मए एस भट्टारगो वरिओ ।' तव्वयणाणंतरं च देवयाए 'अहो सुवरियं अहो सुवरियं इमाए बालियाए' ति भणंतीए गज्जियरवेणं रयणवुट्ठी मुक्का । तओ सा गज्जियरवोत्तत्था तस्स पाएसु विलग्गा । तओ ‘अणुकूलोवसग्गो' त्ति कलिऊण गओ तुरिय-तुरियं साहू अन्नत्थ । रयणवुट्टि निवडियं सोऊण समागओ सपउरो राया । तओ राया तं रयणवुटिं गेण्हिउमाढत्तो । देवयाए फुरंतफडाडोयभीसणसप्पाइउट्ठाणेण वारिओ । भणियं च 'मए एयाए दारियाए वरणए एयं दत्तं ।' तओ संगोवियं तीए जणएण । पविट्ठा य नयरं । समागच्छंति य तीसे वरया । भणियं च तीए ‘ताय ! किमेए समागच्छंति ? ।' सेट्ठिणा भणियं 'पुत्ति ! तुज्झ वरया।' तीए समुल्लवियं 'ताय ! नीइसत्थे वि विरुद्धं कन्नगाणं बिइयं दाणं । यत: सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ।।२०॥ दिना य अहं तुब्भेहिं जैस्स संतियं धणं पडिच्छियं । किं च देवयाए वि अणुमन्नियं । ता कहमन्नं वरेमि ?, सो चेव मे पई ।' सेट्टिणा भणियं 'पुत्ति ! सो कहं णज्जिही? ।' तीए भणियं 'तया मए गज्जियरवोत्तट्ठाए पाएसु विलग्गाए तस्स दाहिणपाए एयारिसं लंछणं दिट्ठमासि; तेण णज्जिही ।' तओ सेट्टिणा समाणत्ता ‘जइ एवं ता पुत्ति ! सव्वभिक्खयराणं तुमं भिक्खं देहि, मा कयाइ सो समागच्छइ ! ।' इओ य भवियव्वयानिओगेण मूढदिसाभागोसो समागओ बारसमे संवच्छरे । पच्चभिन्नाओ य तीए । भणिउं चाढत्ता । अवि य “हानाह! हा गुणायर! मह हिययाणंद ! इत्तियं कालं । कत्थ ठिओमंदीणं दुहियमणाहं पमुत्तूणं ?।१७। जप्पभिइंसामि ! तुम तइया वरिओ मए सइच्छाए । तप्पभिई मह हियए अन्नस्सय नत्थि अवगासो।१८। संपइ मह पुण्णाई बलियाइं जमिह आगओतं सि । ताकुणेसुदयं पिययम ! पाणिग्गहणेण मह इण्डिं।१९। इमं च सोऊण समागओ सेट्ठी । हक्कारिओ राया । तेहिं वि भणिओ 'महाभाग ! भणिया वि अणेगसो न एसा तुमं वज्जिय अन्नं मणेणावि वंछइ । भणइ य १. ला० अ ।। २. ला० सु० पइरावणे ।। ३. सं० वा० सु० "यं इमाए ।। ४. ला० बालाए ।। ५. ला. ' ढिंच निव।। ६. ला० "ए य फुरं ।। ७. ला० वरणे ।। ८. सं० वा० सु. °ण य । पविट्ठा नयरं ।। ९. सं० वा० सु यं तीए ।। १०. ला० ताइ ।। ११. ला० जस्संतियं ।। १२. ला० 'गो समागओ सो बा || १३. ला० स्स न अस्थि ।। १४. सं० वा० सु० स सयं ।। १५. ला० वि य णेगसो ।।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy