SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कालकाचार्यकथानकम् १६७ प्रतिपादितोऽयमर्थः । स च कथानकगम्य: । तच्चेदम् [२२. कालकाचार्यकथानकम्। अत्थि इहे व जंबुद्दीवे दीवे भारहे वासे धरावासं णाम णगरं । तत्थ वइरिवारसुंदरीवेहव्वदिक्खागुरू वइरिसीहो णाम राया । तस्स य सयलंतेउरपहाणा सुरसुंदरी णाम देवी । तीसे य सयलकलाकलावपारगो कालगकुमारो णाम पुत्तो । सो य अण्णया कयाइ आसवाहणियाए पडिणियत्तो सहयारवणोजाणे सजलजलहरारावगंभीरमहुरणिग्घोसमायण्णेऊण कोउगेण तन्निरूवणत्थं पविठ्ठो तत्थ, जाव पेच्छइ सुसाहुजणपरिवारियं बहुजणाणं जिणपण्णत्तं धम्ममाइक्खमाणं भगवंतं गुणायरायरियं । वंदेऊण य उवविठ्ठो तप्पुरओ । भगवया वि समाढत्ता कुमारं उद्देसिऊण विसेसओ धम्मदेसणा ।अवि य “यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः । तथैव धर्मो विदुषा परीक्ष्यते, श्रुतेन शीलेन तपो-दयागुणैः ।।२०६।। तथा जीवो अणाइणिहणो पवाहओऽणाइकम्मसंजुत्तो । पावेण सया दुहिओ, सुहिओ पुण होइ धम्मेण ।१। धम्मो चरित्तधम्मो सुयधम्माओ तओ य नियमेण। कस-छेय-तावसुद्धो सो च्चिय कणगं व विण्णेओ पाणवहाईयाणं पावट्ठाणाण जो ये पडिसेहो । झाण-ऽज्झयणाईणं जो य विही एस धम्मकसो ॥३॥ बज्झाणुट्ठाणेणं जेण ण बाहिज्जई तयं णियमा । संभवइ य परिसुद्धं सो उण धम्मम्मि छेउ त्ति ॥४॥ जीवाइभाववाओ बंधाइपसाहगो इहं तावो । एएहिँ सुपरिसुद्धो धम्मो धम्मत्तणमुवेइ ॥५॥ एएहिँ जो न सुद्धो अन्नयरम्मि वि न सुट्ठ णिव्वडिओ । सो तारिसओ धम्मो णियमेण फले विसंवयइ।६ एसो य उत्तमो, जं पुरिसत्थो एत्थ वंचिओ णियमा । वंचेजइ सयलेसुं कल्लाणेसुं न संदेहो ॥७॥ एत्थ य अवंचओण हि वंचिजइ तेसुजेण तेणेसो । सम्मं परिक्खियव्वो बुहेहिँ सइ निउणदिट्ठीए"८ इय गुरुवयणं सोउं कुमरो विगलंतकम्मपन्भारो । संजायचरणभावो एवं भणिउं समाढत्तो ॥९॥ 'मिच्छत्तमोहिओ हं जहवट्ठियधम्मरूवकहणेण । पडिबोहिओ महायस !, संपइ आइससु करणेजं' ॥१०।। तो भगवं तब्भावं गाउं आइसइ साहुवरधम्म । सो वि तयं पडिवज्जिय गओ तओ णिवसमीवम्मि ॥११॥ १. सं० वा० सु० °णा सुंदरी ॥ २. ला. यापडि ॥ ३. ला० सेसेण ध ॥ ४. ला० अपि च ॥ ५. सं० वा० सु० तथा हि ॥ ६. ला० उ ॥ ७. सं० वा० सु० वयं ॥ ८. सं० वा० सु० संसवइ य पडिसुद्धं ॥ ९. ला० य जाइ तओ ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy