________________
कार्तिकश्रेष्ठीकथानकम्
'दूरेणं'ति, 'दूरेण' अतिविप्रकृष्टतया । 'वावण्ण-कुदिट्ठिवंजण' त्ति व्यापन्न-कुदृष्टिवर्जना । दृष्टिशब्दस्योभयत्र सम्बन्धाद् व्यापन्ना=विनष्टा दृष्टि:=दर्शनं येषां ते तथा, निह्नवादयः । कुत्सिता स्वच्छन्दानुरूपप्ररूपणया दृष्टिर्येषां ते तथा, यथाच्छन्दादय:। तयोर्वर्जना तद्वर्जना सम्यक्त्वश्रद्धानाय भवतीति तच्छ्रद्धानमुच्यते, यस्मात् तद्वर्जना यतीनामपि दूरादूरतरेणोक्ता किं पुन: श्रावकाणाम् ? इति। उक्तं च
वावण्णदिट्ठीहिँ ण चेव संगो, जुत्तो जओ तव्वयणाणि सोउं ।
जायंति तत्थेव दढाणुरागा, सीसा जहा णिण्हवगाइयाणं ।।६८।। तथा
इत्तो चिय तेसिमुवस्सयम्मि तुडिवसमुवागओ साहू । तेसिं धम्मकहाए कुणइ विघायं सइ बलम्मि ।।६९।। इहरा ठवेइ कण्णे तस्सवणा मिच्छमेइ साहू वि ।
अबलो किं पुण सट्टो धम्मा-ऽधम्माण अणभिण्णो ? ।।७।। इति तृतीय-चतुर्थश्रद्धाने । 'चउव्विहं ति, 'चतुर्विधं चतु:प्रकारम् । ‘सद्दहणं तिश्रंद्धानम्। 'इमं' ति एतत् । ‘भवे'त्ति भवतीति वृत्तार्थः ।।११।।
व्याख्यातं मूलद्वारवृत्ते श्रद्धानद्वारम् । साम्प्रतं छिण्डिकाद्वारं व्याख्यानयन् वृत्तमाह
रायाभियोगो य गणाभियोगो, बलाभियोगो य सुराभियोगो । कंतारवित्ती गुरुणिग्गहो य, छच्छिंडियाओ जिणसासणम्मि ।।१२।।
‘रायाभियोगो य' त्ति राज्ञः नृपतेरभियोग:=पारवश्यताऽऽज्ञेत्यभिप्रायः । तेन चाऽकल्प्यमपि समाचरन्नातिचरति सम्यग्दर्शनम्, तस्य छिण्डिकात्वेन मुत्कलत्वाद् । अत्र च कार्तिकश्रेष्ठ्युदाहरणम् । तत्सम्प्रदायश्चायम्
- १२. कार्तिकश्रेष्ठिकथानकम् अत्थि इह जंबुदीवे भारहखेत्तस्स मज्झयारम्मि । कुरुजणवयम्मि रम्मं वरणयरं हत्थिणायपुरं ॥१॥ तत्थ य राया णिययप्पयावअक्कंतदरियणरणाहो । जियसत्तू णामेणं समत्थगुणरयणसरिणाहो ॥२॥ अण्णो वि सुप्पसिद्धो सेट्ठी णामेण कत्तिओ अस्थि । नेगमसहस्ससामी जीवा-ऽजीवाइतत्तविऊ ॥३॥
१. सं० वा० सु० 'वजणं ति ॥ २. ला० जुत्तो, संगो ज° ॥ ३. ला० वजाइयाणं ॥ ४. सं० वा० सु० श्रद्दधानम् ॥ ५. सप्तमवृत्ते ॥