SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [द्वितीया विदित्वेति, कृषिवाणिज्यादिसावद्यक्रियानुष्ठानं वाचामगोचरदुःखानुभवहेतुरिति तथा क्रोधादिना दन्दह्यमानस्य तज्जनितकर्मविपाकात् सप्तमनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेष्वागामिनं दुःखञ्च परिशया विज्ञाय निष्प्रतिकर्मशरीरः कर्मण उदयप्रकारैर्बद्धकर्मफल भूतैरागामिकर्मबन्धकारणैश्चानेकप्रकारतां परिज्ञाय, यथा मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविधं B सप्तविधं चतुर्विधमिति, अष्टौ कर्मप्रकृतीयौंगपद्येन वेदयतोऽष्टविधं तच्च कालतोऽभव्यानामनाद्यपर्यवसितम्, भव्यानान्त्वनादिपर्यवसितं सादिसपर्यवसितश्चेति । मोहनीयोपशमे क्षये वा सप्तविधम् , घातिक्षये चतुर्विधमिति । उत्तरप्रकृतीनाश्च ज्ञानावरणीयान्तराययोः पञ्चप्रकारमेकमुदयस्थानम् , दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि, अन्यतरनिद्रया सह पश्च । वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वा, न द्वयोर्युगपदुदयो विरोधात् । मोहनीयस्य दश नवाष्ट सप्त षट् पश्च चत्वारि द्वे 10 एकश्चेति सामान्येन नवोदयस्थानानि । नाम्नो विंशतिरेकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिस्सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशदेकत्रिंशन्नवाष्टौ चेति द्वादशोदयस्थानानि । गोत्रस्येकमेवोच्चनीचयोरन्यत्सामान्येनोदयस्थानमिति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया परिहर्तुकामः संसारस्वभावैकत्वभावनया 'संसार एवायमनर्थसारः कः कस्य कोऽत्र स्वजनः परो वा । सर्वे भ्रमन्तः स्वजनाः परे च भवन्ति भूत्वा न भवन्ति भूयः ॥ विचिन्त्यमेतद्भवताऽहमेको न मेऽस्ति कश्चित्पुरतो न पश्चात् । 15 स्वकर्मभिर्धान्तिरियं ममैव अहं पुरस्तादहमेव पश्चात् ॥ सदैकोऽहं न मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं नासौ भावीति यो मम' ॥ इत्येवं भावितमनाः कष्टतपश्चरणादिना शरीरं कृशयेत्, तपोऽग्निना हि ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्तः कर्मकाष्ठं दहतीति ॥ ३४ ॥ सत्संयमस्याविकलं तपो नान्यस्येत्यभिप्रायेणाह अप्रमत्तोऽविकृष्टादिना तनुं कर्म वा धुन्वीत ॥ ३५॥ 20 अप्रमत्त इति, पापोपादानभूतं धनधान्यादिकं हिंसाद्यास्रवद्वारं वा बाह्यं रागद्वेषात्मक विषयपिपासारूपं वाऽऽन्तरं च कर्मस्रोतो दूरीकृत्य कर्मक्षपणायासंयमपरित्याग्यत एव संयमी प्रथमप्रव्रज्यावसरेऽविकृष्टेन तपसा तत अधीतागमः परिणतार्थसद्भावो विकृष्टतपसा ततश्चाध्यापितविनेय. ब्रजः सङ्क्रामितार्थसारो मासार्धमासक्षपणादिभिस्तनुं धुन्वीत, दर्पकारिमांसशोणितमेदःप्रभृतीनां ह्रासं विदध्यात्, अथवा कर्म धुन्वीत, अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिकेषु गुणस्थानकेषु, उपशम25 श्रेण्यां क्षपकश्रेण्या शैलेश्यवस्थायां वा क्रमतः कर्म कृशीकुर्यात् । न हीदं मिथ्यात्वाविरतिप्रमादकपाययोगिनो रागद्वेषमोहाभिभूतान्तःकरणस्य धनधान्यादिसंयोगानुवृत्तस्यानवगतमोक्षोपायस्य कदापि सम्यक्त्वं सम्भवति, यस्य हि पूर्व भविष्यति वा बोधिलाभस्तस्यैव वर्तमानकालेऽपि भवति, आस्वादितसम्यक्त्वस्य कदाचिन्मिथ्यात्वोदयात् प्रच्युतौ ततोऽपापुद्गलपरावर्तेनापि कालेनावश्यं तत्सद्भावात् , प्रच्युतसम्यक्त्वस्य पुनरसंभवासम्भवादिति ॥ ३५॥ 30 इत्थं सम्यक्त्वं ज्ञानश्च प्रतिपाद्य तदुभयस्य चारित्रफलत्वाचारित्रस्य प्रधानमोक्षाङ्गत्वाच लोके सारभूतत्वमिति प्रदर्शनाय प्रथमं मुनित्वाभावनिदानमाह असारज्ञोऽर्थादपि प्राणियो विषय्येकचर्यों वा न धर्मज्ञः ॥ ३६ ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy