________________
मुक्ता]
आचारलक्षणा। मुमुक्षोसंयमानुष्ठानमात्मसामर्थ्यात् फलवद्भवति न परोपरोधेन, परो हि मित्राविः स्यात् , सच मित्रादिः संसारसाहाय्योपकारितया मित्राभास एव, वास्तविकोपकारिमित्रन्तु पारमार्थिकात्यन्तिकैकान्तिकसुखादिगुणोपेतः सन्मार्गपतित आत्मैव, तस्यैव तादृशसुखोत्पादनिमित्तत्वात् , बाह्यश्च मित्रामित्रविकल्पोऽदृष्टोदयनिमित्तत्वादौपचारिकः । यो हि सन्मार्गानुष्ठाता स कर्मणां तदाश्रवद्वाराणाश्चापनेता, बाह्यविषयाभिष्वङ्गाय प्रवर्त्तमानमात्मानमेवाभिगृह्य धर्मध्यानादिना दुःखाद्विमोचनात् । तस्मादासेवना- 5 परिक्षया संयममवेत्यानुतिष्ठेत , गुरुसमक्षपरिगृहीतप्रतिज्ञा परिपालयेत् , तदेवं भगवदाज्ञोपस्थितो मेधावी दुःखेनोपसर्गजेन व्याधिजेन वा स्पृष्टोऽपि न व्याकुलमतिस्तहरीकरणाय यतेत, इष्टविषयावाप्तौ रागस्यानिष्टप्राप्तौ च द्वेषस्य सम्भवात् , एवंविधश्च विवेकी चतुर्दशजीवस्थानान्यतरव्यपदेशाल्लिोकात् प्रमुच्यते, अत एवाचिरात् स्वपरापकारिक्रोधादीन वमिता भवति, तस्यैव च पारमार्थिक श्रमणभावः, तदुक्तम् 'श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पवनिष्फलं तस्य श्रामण्यम् ।। 10 यदर्जितं चारित्रं देशोनयाऽपि पूर्वकोट्या। तदपि कषायितमात्रो हारयति नरो मुहूर्तेन ॥ इति । तदेवं कषायवमनमवश्यं कार्यम् , तदौत्कट्ये श्रामण्यस्य नैष्फल्यादिति यथावस्थितवस्तुवेदिनो भगवत उपदेशः, कषायवमनमन्तरेण तीर्थकृतोऽपि न निरावरणाखिलपदार्थसाक्षात्कारकारिपरमज्ञानावाप्तिः, तदभावे च मोक्षसुखाभावः, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्त्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति भावः ॥३०॥
16 यस्तु प्रमादी स द्रव्यतः सर्वात्मप्रदेशैः क्षेत्रतः षड्दिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः कर्मोपचिनोति, अत एव तस्येह परत्र च महाभयम्, आत्महितेषु जाप्रतोऽप्रमत्तस्य तु नास्त्यैहिकादामुष्मिकाद्वा भयं, अप्रमत्तता च कषायाभावात् , तदभावाचाशेषमोहनीयाभावस्ततोऽशेषकर्मक्षय इत्याह
वर्द्धमानशुभाध्यवसायस्यैकाभावे बह्वभावान्मोक्षः ॥ ३१ ॥ 20
वर्द्धमानेति, प्रवर्द्धमानशुभाध्यवसायस्येत्यर्थः, अनेन मर्यादावस्थितस्तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी श्रद्धावानप्रमत्तयतिरबद्धायुष्कः क्षपकश्रेणियोग्यो नापर इति सूचितम् । एकाभाव इति, एकस्यानन्तानुबन्धिनः क्रोधस्याभाव इत्यर्थः, अभावश्चोपशमेन क्षयेण वा भवति, अत्र तु क्षयेण विज्ञेयो मोक्ष इत्युक्तेः । बलभावादिति, बहूनां मानादीनां क्षयेणाभावादित्यर्थः । तथा च यः प्रवर्द्धमानशुभाध्यवसायोऽनन्तानुबन्धिनमेकं क्रोधं क्षपयति स बहूनपि मानादीनप्रत्याख्यानादीन 25 वा स्वभेदान् क्षपयति, मोहनीयं वैकं यः क्षपयति स शेषा अपि प्रकृतीः क्षपयति । उपलक्षणेनात्रायमर्थोऽपि भाव्यः, यो बहून् स्थितिविशेषान् क्षपयति सोऽनन्तानुबन्धिनमेकं मोहनीयं वा क्षपयति, तथा ोकोनसप्ततिभिर्मोहनीयस्य स्थितिकोटीकोटीभिः क्षयमुपगताभिर्ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिंशद्भिर्नामगोत्रयोरेकोनविंशतिभिश्शेषककोटीकोट्यापि देशोनया मोहनीयस्य क्षपणा) भवति नान्य इति । एवमेवोपशमश्रेण्याश्रयेण य एकोपशमकस्स बहूपशमको यो बहूपशम- 30 कस्स एकोपशमको भाव्यः । तदेवमात्मव्यतिरिक्तपुत्रधनादेः संयोगं ममताप्रयुक्तं शारीरदुःखादिहेतुं तहेतुकर्मोपादानकारणं वा विहाय मुमुक्षवोऽनेकभवकोटिदुर्लभं रनत्रयमुपलभ्याप्रमत्ता मोक्षं यान्ति,