________________
15
मुक्का आचारलक्षणा।
४७ अचित्तेति, अप्कायो हि त्रिविधः सचित्ताचित्तमिश्रभेदात् , तत्र निश्चयव्यवहाराभ्यां सचित्तो द्विधा, घनोदधिधनवलयादयो निश्चयतस्सचित्ता:-एकान्तेन सचित्ताः, अवटवापीतडागादिस्था व्यवहारनयमतेन सचित्ताः, अनुद्धृतेषु दण्डेषत्कालेषु यदुष्णोदकं तन्मिश्रम् , प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्नेति मिश्रः, द्वितीये प्रभूतः परिणमति स्तोकोऽवशिष्ट इति मिश्रः, तृतीये तु सर्वोsप्यचित्तो भवति, तथा वृष्टौ पतितमात्रं यज्जलं ग्रामनगरादिषु प्रभूततिर्यङ्मनुष्यप्रचारसम्भविषु भूमौ । वर्त्तते तद्यावन्नाद्याप्यचित्तीभवति तावन्मिश्रम् , ग्रामनगरादिभ्योऽपि बहिर्यदि स्तोकं मेघजलं निपतति तदानीं तदपि पतितमात्रं मिश्रम् ,. तण्डुलोदकमप्यबहुप्रसन्नं मिश्रमिति । तत्राचित्तोऽप्कायः साधूनां परिमोगयोग्यो न सचित्तादिरूपः, अचित्तता च स्वभावाच्छत्रसम्बन्धाच्च, तत्र यः स्वभावादचित्तीभवति सोऽपि साधूनां परिभोगाय न कल्पते, किन्तु बाह्यशस्त्रसम्पर्काद्वर्णादिभिः परिणामान्तरमापन्नः, शस्त्रं ह्युत्सेचनागालनोपकरणधावनादि खकायादि पूर्वावस्थाविलक्षणवर्णाद्यापत्तयो वा, अग्निपुद्गलानु-10 गतत्वाद्धि जलमीषत्पिङ्गलं धूमगन्धि विरसमुष्णश्च जायते, तच्चोद्वृत्तत्रिदण्डम् । एवंविधावस्थासादितजलोपभोग एव साधूनां योग्यः, नान्यादृशः । शाक्यादयस्तु अप्कायभोगप्रवृत्ता नियमतोऽप्कायं द्रव्यभावशस्त्रैर्विहिंसन्ति तदाश्रितानन्यांश्च, ततस्तेषां प्राणातिपातादयोऽवश्यम्भाविनः, अत एवैते ज्ञपरिज्ञया न परिज्ञातसमारम्भाः, येन तु ज्ञपरिज्ञया समारम्भाः परिज्ञाताः प्रत्याख्यानपरिज्ञया च परिहृताः स एव परिज्ञातकर्मा भवतीति ॥ १४ ॥ अमुमेव न्यायमन्यत्राप्यतिदिशति
तेजोवायुवनस्पतिकायान् विजानीयात् ॥ १५॥ तेज इति, एतेऽपि अप्काय इव प्ररूपणालक्षणपरिमाणोपभोगशस्त्रैर्विशिष्टतया विज्ञेया इत्यर्थः, तथा हि तेजसःप्ररूपणा-तेजस्कायाः सूक्ष्मबादररूपेण द्विविधाः, एवं वायुवनस्पतिकाया अपि, सूक्ष्माः सर्वलोकव्यापिनः, अङ्गाराम्यर्चिालामुर्मुरभेदतः पञ्चविधाः बादरतेजस्कायाः, एते स्वस्थानाङ्गीकर- 20 णान्मनुष्यक्षेत्रेऽर्धतृतीयेषु द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु नान्यत्र, उपपाताङ्गीकरणे तु लोकासंख्येयभागवर्तिनः, यत्र बादराः पर्याप्तकास्तत्रैव बादरा अपर्याप्तका अपि, तन्निश्रया तेषामुत्पद्यमानत्वात् , तदेवं सूक्ष्मा बादराश्च प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा भवन्ति, एते च वर्णादिमिः सहस्राग्रशो भिद्यमानाः संख्येययोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात्रिधा, सप्त चैषां योनिलक्षा भवन्ति । सूक्ष्मवायु-25 जीवाश्च सर्वलोकव्यापितया दत्तकपाटसकलवातायनद्वारगेहान्तधूमवत्स्थिताः । बादरा एते पश्चविधाः, उत्कलिकामण्डलिकागुञ्जाघनशुद्धवातभेदात् , सप्त च वायुकायानां योनिलक्षाः भवन्ति । सूक्ष्मवनसत्यश्च सर्वलोकापन्ना अचक्षुह्या एकाकारा एव, प्रत्येकसाधारणभेदतो बादरवनस्पतिकाया द्विविधाः, पत्रपुष्पफलमूलादीन् प्रति प्रति एको जीवो येषान्ते प्रत्येकजीवाः, वृक्षगुल्मगुच्छलतावल्लीपवंगतृणवलयहरितौषधिजलरुहकुहणभेदेन द्वादशविधाः । परस्परानुविद्धानन्तजीवसंघातरूपशरीराव- 30 स्थानाः साधारणा अनेकभेदाः, समासेन तु सर्वेऽप्येते अप्रमूलस्कन्धपर्वबीजबीजरुहसम्मूर्च्छन्न