________________
सूत्रार्थमुकावल्याम्
[द्वितीया शस्त्रनिक्षेपे व्यतिरिक्तं द्रव्यशस्खं खगाद्यग्निविषादिकम् । भावशस्त्रं दुष्प्रयुक्तमन्तःकरणं वाकायौ विरत्यभावश्च, जीवोपघातकारित्वात् । द्रव्यपरिज्ञा च ज्ञपरिज्ञा प्रत्याख्यानपरिक्षेति द्विविधा, उभयविधापि आगमनोआगमभेदद्वयवती, आगमतो ज्ञाताऽनुपयुक्तः । नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदतस्त्रिधा, उभयव्यतिरिक्ता ज्ञपरिज्ञा च यो यत्सचित्तादि द्रव्यं जानीते सा परिच्छेद्यद्रव्यप्राधान्या5 द्रव्यपरिज्ञा । उभयव्यतिरिक्तप्रत्याख्यानपरिज्ञापि देहोपकरणपरिज्ञानम् , उपकरणं रजोहरणादि, साधकतमत्वात् । भावपरिज्ञा द्विविधा ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा चेति, आगमतस्तु पूर्ववत् , नोआगमतो ज्ञपरिज्ञा ज्ञानक्रियारूपमिदमेवाध्ययनम् । प्रत्याख्यानपरिज्ञा च मनोवाकायकृतकारितानुमतिभेदात्मिका प्राणातिपातनिवृत्तिः। भावलोकस्य रागद्वेषलक्षणस्य विजयो निराकरणं यत्राभिधीयते स लोकविजयः,
शब्दादिविषयलोकस्य वा विजयस्य प्रतिपादनपरः । शीतञ्चोष्णश्च शीतोष्णे ते अधिकृत्य कृतमध्ययन 10 शीतोष्णीयं शीतोष्णादिस्पर्शजनितवेदनादिप्रतिपादकपरम् । तत्त्वार्थश्रद्धानरूपसम्यक्त्वदायप्रतिपाद
नपरमध्ययनं सम्यक्त्वम् । चतुर्दशरज्वात्मकस्य लोकस्य सारः परमार्थस्तत्प्रतिपादकमध्ययनं लोकसारः । धूतं सङ्गानां त्यजनं तत्प्रतिपादकमध्ययनं धूतम् । महती प्रतिज्ञा अन्तःक्रियालक्षणा सम्यग्विधेया यत्र प्रतिपाद्यते तदध्ययनं महापरिज्ञा, अध्ययनमिदं सम्प्रति व्यवच्छिन्नमतो नोच्यते । विमोक्षः परित्या
गोऽसमनोज्ञाकल्पिकादीनां तत्प्रतिपादकमध्ययनं विमोक्षः । उप मोक्षं प्रति सामीप्येन दधातीत्युपधानं 15 महावीरासेवितस्योपधानस्य तपसः प्रतिपादकं श्रुतं ग्रन्थ उपधानश्रुतमेतेषां द्वन्द्वः, तान्येव भेदो विशेषस्तस्मादाद्यस्य प्रथमश्रुतस्कन्धस्याध्ययनानि नव भवन्ति, आद्यस्य पर्यायान्तरमाह-ब्रह्मचर्यश्रुतस्कन्धस्येति, नवस्वप्यध्ययनेषु कुशलानुष्ठानरूपब्रह्मचर्यस्य प्रतिपादनादाचाराङ्गप्रथमश्रुतस्कन्धस्य ब्रह्मचर्यसंक्षेति भावः । अध्ययनानीति, विशिष्टार्थध्वनिसन्दर्भरूपाणीत्यर्थः, अधिगम्यन्ते परिच्छिद्यन्तेऽर्था जीवादय एभिरित्यध्ययनानीति व्युत्पत्तरिति । सूत्रेणानेन अध्ययनानामन्वर्थाभिधानप्रतिपादकेनोपक्र20 मान्तर्गतार्थाधिकारः सूचितः, तत्र प्रथमाध्यायस्य सप्तोदेशाः, प्रथमोद्देशे सामान्यतो जीवास्तित्वमभि
धीयते, शेषेषु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वं सर्वेषां चान्ते बन्धस्य विरतेश्च प्रतिपादनमिति उद्देशार्थाधिकारोऽपि विज्ञेयः ॥ ४ ॥
तत्र शस्त्रपरिज्ञां स्फुटीकर्तुमाह
केचिदिह नोसंज्ञिनः प्रज्ञापकभावदिगागमनावेदनात् ॥ ५॥
केचिदिति, प्रथमोद्देशार्थाधिकारानुसारेण नसंज्ञिन इति विधेयानुसारेण वा केचित्पदेन प्राणिनां ग्रहणम् , तथा च ज्ञानावरणीयावृताः केचित्प्राणिन इत्यर्थः, इह-संसारे, नोसंज्ञिन इति, नोसंज्ञा-प्रतिविशिष्टसंज्ञानिषेधोऽस्त्येषामिति नोसंज्ञिनः प्रतिविशिष्टसंज्ञाविधुराः, एवश्व नोशब्देन
केषाश्चिज्ज्ञानरूपा संज्ञा न जायत इति देशस्यैव निषेधो न संज्ञामात्रस्य, सर्वप्राणिनामाहारादिदश__ संज्ञायाः शास्त्रे प्रतिपादनादिति भावः। संज्ञानिक्षेपश्चतुर्विधः, उभयव्यतिरिक्तद्रव्यसंज्ञा सचित्ताचित्त30 मिश्रभेदतस्त्रिधा, सचित्तेन हस्तादिनाऽचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना पानभोजनादिसंज्ञाः ' भाव्याः संज्ञानं संज्ञाऽवगम इति कृत्वा । ज्ञानसंज्ञाऽनुभवनसंज्ञा चेति भावसंज्ञा द्विविधा, मतिज्ञानादिपञ्चविधा ज्ञानसंज्ञा, स्वकृतकर्मोदयादिसमुत्थाऽनुभवसंज्ञा च आहारभयपरिग्रहमैथुनसुखदुःख