________________
२४
सूत्रायमुलावस्याम्
[प्रथम नानुपूर्ववतव्यकद्रव्येभ्यो बहूनि, वेभ्योऽनानुपूर्वाद्रव्याण्यल्पानि, तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीति बोध्यम् । अर्थपदप्ररूपणताया भङ्गसमुत्कीर्तनं प्रयोजनं, अकृते संज्ञासंझिनिरूपणे संझामन्तरेण निर्विषयाणां भङ्गानां निरूपयितुमशक्यत्वादिति ॥ २८ ॥
केयं भङ्गसमुत्कीर्तनतेत्यत्राहपदसम्बन्धिप्रत्येकसंयुक्तविकल्पवर्णनं भङ्गसमुत्कीर्तनता ॥ २९ ॥
पदसम्बन्धीति, आनुपूर्व्यनानुपूर्यवक्तव्यकपदनिष्पन्नानां सम्भविनां प्रत्येकभङ्गानां व्यादिसंयोगजभङ्गानाञ्च समुच्चारणं भङ्गसमुत्कीर्तनतेत्यर्थः, तत्फलन्तु भङ्गोपदर्शनता, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वादिति ॥ २९ ॥
अथ भङ्गोपदर्शनता प्रतिपादयति10 वर्णितभङ्गानामर्थेन प्रत्येकं प्रदर्शनं भङ्गोपदर्शनता ॥ ३० ॥
वर्णितेति, पूर्व समुत्कीर्तितानां भङ्गानां स्ववाच्येन त्र्यणुकाद्यर्थेन सह प्रत्येकमुपदर्शनं भङ्गोपदर्शनता, भङ्गसमुत्कीर्सनतायां हि पदमाश्रित्यैव केवलं प्रत्येकं वा द्वयादिसंयोगजा वा भङ्गाः कथ्यन्ते, यथाऽस्त्यानुपूर्वी, अस्त्यनानुपूर्वी अस्त्यवक्तव्यकं, सन्त्यानुपूर्व्यः, सन्त्यनानुपूर्यः सन्त्यवक्तव्यकानीति प्रत्येकं षड्नङ्गाः । अत्यानुपूर्वी चानानुपूर्वी च, अस्त्यानुपूर्वी चानानुपूर्व्यश्च, संत्यानुपूर्यश्चानानुपूर्वी 15 च, सन्त्यानुपूर्यश्चानानुपूर्व्यश्वेत्यादि । भङ्गोपदर्शनवायाश्चैत एव भङ्गाः स्ववाच्यैरथैरुच्यन्ते यथात्रिप्रदेशिकः स्कन्ध आनुपूर्वी, परमाणुपुद्गलोऽनानुपूर्वी, द्विप्रदेशिकोऽवक्तव्यकः, त्रिप्रदेशिका आनुपूर्वः, परमाणुपुद्गला अनानुपूर्व्यः, द्विप्रदेशिका अवक्तव्यकाः, त्रिप्रदेशिकश्च परमाणुपुद्गलश्चानुपूर्वी चानानुपूर्वी च । त्रिप्रदेशिकश्च परमाणुपुद्गलाश्चानुपूर्वी चानानुपूर्व्यश्व, त्रिप्रदेशिकाश्च परमाणुपुद्गलश्चानुपूर्व्यश्वानानुपूर्वी च । त्रिप्रदेशिकाश्च परमाणुपुरलाश्चानुपूर्व्यश्वानानुपूर्व्यश्चेत्यादि । एवंरूपेण भनानां 20 सार्थानां वर्णनं भङ्गप्रदर्शनतेति भावः ॥ ३०॥
अथ समवतारमाख्यान
तेषां खपरस्थानान्तर्भावचिन्तनप्रकारः समवतारः ॥ ३१ ॥
तेषामिति, आनुपूर्याविद्रव्याणामित्यर्थः, आनुपूर्वादिद्रव्याणि सर्वाणि स्वस्वजातावेवाविरोधेन वर्तन्ते न पुनः स्वजातिमुल्लंघ्य, तथात्वे विरोधादेवश्चानेकदेशवृत्तीन्यप्यानुपूर्वीद्रव्याणि निखि* लान्यानुपूर्वीद्रव्येष्वेव वर्तन्ते, अनानुपूर्वीद्रव्याण्यनानुपूर्वीद्रव्येष्वेव, अवक्तव्यकद्रव्याणि चावक्तव्यकद्रव्येष्वेव वर्त्तन्त इति विचिन्तनं समवतार इति भावः ॥ ३१ ॥ अथ वक्ति सम्प्रत्यनुगमम्
अनुयोगद्वारैस्तद्रिचारणमनुगमः ॥ ३२॥ अनुयोगद्वारैरिति, सत्पदग्ररूपमाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभागभावास्पबहुत्वरूपै30 रावाविद्रयाणां प्ररूपणमनुगम इमर्थ । भानुपूर्व्यवानुपूयवसाव्यकशब्दाभिषयानि व्यणुकादि