________________
मुक्ता]
अनुयोगलक्षणा । प्रायस्साधर्म्यण गोगवययोः खुरककुदविषाणलालादिभ्यः, एषामुभयोस्समानत्वात् , सकम्बलत्वाद्गोः वृत्तकण्ठत्वाद्गवयस्य प्रायः साधर्म्य बोध्यम् , सर्वसाधर्म्यण अर्हता अर्हत्सदृशं कृतमित्यादि । .किश्चिद्वैधात् यादृशः शाबलेयो न तादृशो बाहुलेयो यथा चायं न तथेतर इत्यादि, अत्र च शेषधर्मस्तुल्यत्वाद्भिननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात् किञ्चिद्वैधर्म्यम् । प्रायोवैधाद्यथा वायसो न तथा पायसः, यथा च पायसो न तथा वायस इति, अत्र सचेतनत्वाचेतनत्वादिभिर्बहुभिर्धमैर्विसंवादात् । शब्दगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात्प्रायो वैधर्म्यम् । सर्ववैधर्म्यन्तु न कस्यचित्केनापि सम्भवति, सत्त्वप्रमेयत्वादिभिस्सर्वभावानां समानत्वात् , तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात् , किन्तु नीवेन नीचसदृशं गुरुघावादिकृतमित्युदाहरणम् , न च सादृश्यस्यैवेदं निदर्शनं न वैधर्म्यस्येति वाच्यम् , नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीचस्ततस्सकलजगद्विलक्षणप्रवृत्तत्वविवक्षया वैध
र्योक्तेः । लौकिकलोकोत्तरभेदेनागमो द्विविधः सूत्रार्थतदुभयागमभेदेन, आत्मागमानन्तरागमपरम्परा-10 गमभेदेन वा त्रिविधस्सः। मिथ्यादृष्टिसंहब्धो भारतादिलौकिकः, अहंदादिभिः प्रोक्तो लोकोत्तरः । सूत्रमेव सूत्रागमः, तदर्थश्चार्थागमः सूत्रार्थोभयरूपस्तु तदुभयागमः । विना गुरूपदेशेनात्मन एवाऽऽगम आत्मागमो यथा तीर्थंकराणामर्थस्यागमः, स्वयमेव केवलेनोपलब्धेः। गणधराणां सूत्रस्यात्मागमः, स्वयमेव प्रथितत्वात् , अर्थस्य त्वनन्तरागमोऽनन्तरमेव तीर्थकरादागतत्वात् । गणधरशिष्याणां बम्बूस्वामिप्रभृतीनां सूत्रस्थानन्तरागमः, अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य गणधरेण व्यवहित-15 त्वात् परम्परागमः । तत ऊर्द्धकालीनानां सर्वेषां सूत्रस्यार्थस्य नात्मागमो नानन्तरागमो वा किन्तु परम्परागम एवेति ॥ दर्शनावरणक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनं तदेवात्मनो गुणस्तद्रूपं प्रमाणं दर्शनगुणप्रमाणं चक्षुरचक्षुरवधिकेवलदर्शनरूपचतुष्टयभेदवत् । तत्तदावरणक्षयोपशमादिसमुद्भूतानि तत्तल्लब्धिमतो जीवस्य तत्तदर्शनरूपाण्येतानि । सावधविरतिरूपं चारित्रं तदेवात्मनो गुणस्तद्रूपं प्रमाणं सामायिकादिभेदात्पञ्चविधम् । प्रपश्चिसमेतत्सर्वं तत्त्वन्यायविभाकरे सटीके । अनन्तधर्मात्मक- 20 वस्तुन एकांक्षेन नयनं नयः स एव प्रमाणं नयप्रमाणं प्रस्थकदृष्टान्तेन वसतिदृष्टान्तेन प्रदेशदृष्टान्तेन च हेतुभूतेन त्रिविधम् , नैगमादयश्च विस्तरतस्तत्त्वन्यायविभाकरे प्रपञ्चिताः, सामान्येन पात्राने निरूपयिष्यन्ते । प्रस्थकदृष्टान्तश्च प्रस्थको धान्यमानहेतुद्रव्यविशेषः, यः कश्चित् पुरुषः प्रस्थकहेतुभूतकाष्ठच्छेदाय कुठारकरो वनं गच्छन् पथि केनचित्पृष्टो क भवान् ब्रजतीति प्रस्थकार्थ यामीति यद्वीति असौ नैगमव्यवहाराभ्यामविशुद्धाभ्यां प्रथमो वने उपचारः, न च प्रस्थकार्थं वने गच्छवः प्रस्थके-25 च्छाया मुख्यार्थस्याबाधितत्वात्कथं प्रस्थकपदस्योपचार इति वाच्यम्, प्रस्थकयोग्यवृक्षप्राप्तिरूपक्रियाविशिष्टबनस्यैव बोधात् , अधिकरणाकाङ्क्षोत्थापककशब्दसामर्थ्यात् । न च तर्हि सप्तम्यन्तप्रश्ने सप्तम्यन्तमेवोत्तरमुचितमिति वाच्यं, तथापि प्रस्थकेऽहं ब्रजामीत्यत्र प्रस्थकपदस्य वने उपचारस्यावश्यकत्वात् । वृक्षं छिन्दन्तं दृष्ट्वा किं भवान् छिनत्तीति प्रश्ने प्रस्थकं छिनमीत्युत्तरे प्रस्थकपदस्य छेदनयोग्ये काष्ठ उपचारः काष्ठस्य प्रस्थकं प्रति कारणत्वात् , अयमुपचारः पूर्वस्माच्छुद्धः नैगमब्यवहारयोः, पूर्वस्मात् 90 किश्चिदवासन्नत्वाविशुद्भत्वम् । एवमेवामेऽपि पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भाव्या । एवं क्रमेण किं भवान् तक्ष्णोति, उत्किरति, उल्लिखति, करोतीति प्रश्रेषु प्रस्थकं वक्ष्णोमि उत्किरामि उल्लिखामि
सू० मु०३