________________
सूत्रार्थमुक्तावल्याम्
[प्रथमा आत्मीयश्रवणकोटरप्रविष्टं झायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते कारणे कार्योपचाराच्च श्रुतज्ञानम् । शृणोतीति वा श्रुतमात्मनि तदनन्यत्वात् । अवधानमवधिरात्मनस्साक्षादर्थग्रहणमिन्द्रियादिनिरपेक्षम् , अव्ययत्वेनानेकार्थत्वादव-अधोऽधो विस्तृतं धीयते परिच्छिद्यते रूपवद्वस्तु येन ज्ञानविशेषेणेत्यवधिः, रूपवद्वस्तु येन ज्ञानेन अव मर्यादया एतावरक्षेत्रं एतावन्ति द्रव्याण्येतावन्तं कालं 5 पश्यतीत्यादिपरस्परनियमितक्षेत्रादिरूपया धीयते परिच्छिद्यत इत्यवधिः, अवधिज्ञानावरणविलयविशेषसमुद्भवो भवगुणप्रत्ययः रूपिद्रव्यविषयो ज्ञानविशेषः । काययोगसहकारेण संज्ञिजीवैर्मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमितानि द्रव्याणि मनांसि, तेषां चिन्तनानुगुणा ये पर्यायाः परिणामास्तेषु ज्ञानं मनःपर्यवज्ञानमिति ज्ञानशब्देन सह वैयधिकरण्यमङ्गीकृत्य व्युत्पत्तिः, मनसा मन्यमानमनोद्रव्याणां वा पर्यवः परिच्छेदो मनःपर्यव इति ज्ञानेन सामानाधिकरण्यमङ्गीकृत्य, मनःपर्यवावरणविलयविलसित10 श्चारित्रवतो मानुषक्षेत्रवर्तिप्राणिमनःपरिचिन्तितार्थप्रकटनरूपो ज्ञानविशेषः । इन्द्रियादिसाहाय्यान
पेक्षित्वाच्छेषछाद्मस्थिकज्ञाननिवृत्तेर्वा केवलमेकमसहायमनितरसाधारणमप्रतिपाति निखिलज्ञेयपाहिज्ञा- नविशेषः केवलमिति, पञ्चेति, न न्यूनानि नाप्यधिकानि, ज्ञानानीति, ज्ञायते वस्तु परिच्छिद्यत एभिरिति ज्ञानानि, आवरणद्वयक्षयक्षयोपशमाविर्भूता आत्मपर्यायविशेषास्सामान्यविशेषात्मके वस्तुनि विशेषां
शग्राहकाः सामान्यांशग्राहकाश्चेत्यर्थः । अनेन सूत्रेण प्रबलान्तरायनिकरनिराकरणनिबन्धनं मङ्गल15 मनुष्ठितं, ज्ञानस्याशेषक्लेशविनाशनहेतुत्वेन परममङ्गलरूपत्वात् । अनुयोगविषयीभूतस्यात्रोल्लेखात् द्वितीयसूत्रे च श्रुतस्यैवोदेशसमुद्देशानुज्ञानुयोगानां वक्ष्यमाणतया श्रुतस्यानुयोगकरणमेव विषयस्तत्प्रकारपरिज्ञानं श्रोतुः प्रयोजनमव्यवहितं, परम्परं तु मोक्षावाप्तिः कर्तुश्च साक्षात्फलं सत्त्वानुग्रहः व्यवहितन्तु मोक्ष एव, प्रतिपाद्यप्रतिपादकभावश्च सम्बन्ध इति ॥ १ ॥
ननु किं पश्चानामेव ज्ञानानामनुयोगः क्रियते किं वाऽन्यतमस्य कस्यापि, तत्रापि किं मतेः 20 श्रुतस्यावधेर्मनःपर्यवस्य केवलस्य वेत्याशङ्कायामाह
__ श्रुतस्यैवोद्देशसमुद्देशानुज्ञाऽनुयोगाः॥२॥ श्रुतस्यैवेति, भवन्तीति शेषः । एवशब्देन मत्यादिज्ञानचतुष्टयस्यावशिष्टस्य व्युदासः । इदमध्ययनादि त्वया पठितव्यमिति गुरुवचनविशेष उद्देशः, तस्मिन्नेव शिष्येणाहीनादिलक्षणोपेतेऽधीते
गुरोर्निवेदिते स्थिरपरिचितं कुर्विदमिति गुरुवचनविशेष एव समुद्देशः, तथाकृत्वा गुरोर्निवेदिते 25 सम्यगिदं धारयान्यांश्चाध्यापयेति तद्वचनविशेष एवानुज्ञा, अनुयोगश्च व्याख्यानमिति । ननु तदितरज्ञानादिचतुष्टयस्य व्यावृत्तिकरणात्तत्र नानुयोगः प्रवर्तत इत्युक्तं भवति, तत्र किं कारणम् , उच्यते असंव्यवहार्य तदिति, यद्धि लोकस्योपकारकं तदेव व्यवहारनयेन संव्यवहार्यम् , श्रुतमेव च भवति वस्तुषु हेयोपादेयेषु प्रवृत्तिनिवृत्तिबोधनद्वारेण लोकस्य साक्षादुपकारि । न च केवलाविज्ञानचतुष्टय
दृष्टार्थस्यैव श्रुतेनोपदेशात्तस्य कथमनुपकारित्वमिति वाच्यम् , तथापि तस्य गौणवृत्त्योपकारित्वात् , न 30 हि शब्देन विना तत् स्वस्वरूपमपि बोधयितुं समर्थममुखरस्वात् । अथानुयोगो व्याख्यानं तच्च ज्ञानादि
चतुष्टयेऽपि प्रवर्तत एवेति चेन्न, व्याख्यानस्यापि तत्तज्ज्ञानप्रतिपादकसूत्रसंदर्भेष्वेव प्रवृत्तेः । नन्वनु