________________
Recccccco
ॐ अर्हम्। श्री आत्मकमललब्धिसूरीश्वरेभ्यो नमः । जैनाचार्यश्रीमद्विजयलब्धिसूरिसङ्कलिता
सटीका सूत्रार्थमुक्तावलिः।
वाचा निर्मलया सुधामधुरया यो मोक्षशिक्षामदात्, -
यस्याभूत् पदपङ्कजं तरिनिभं संसारवारांनिधौ । ध्वस्ताशेषदुरन्तकर्मपटलं लोकैकपूज्यं प्रभुम् ,
श्रीनाभेयजिनं दयैकनिलयं भक्त्या सदा नौमि तम् ॥१॥ न्यायव्याकरणाहदागमलसद्वैदग्ध्यदीक्षागुरुम् ,
भूमीकल्पतरं समस्तजनतासङ्गीतकीर्ति यतिम् । ध्यात्वा श्रीकमलाख्यसूरिमनघं सश्चिन्त्य सूत्राम्बुधिम्,
कुर्वे बालहिताय सङ्ग्रहमयीं सूत्रार्थमुक्तावलिम् ॥ २॥ - अथ न्यायप्रकाशसमलङ्कततत्त्वन्यायविभाकरादिग्रन्थेभ्यो विदितवपरसमयसाराणां सुनिर्मलचरणधर्मविभूषितानामनूढयोगानां भगवदहद्वचनस्यानुयोगकरणाभिलाषुकाणां विनेयानामनायासेन तत्र 15 प्रवृत्तिसम्पादनार्थ पूर्वमहर्षिभिरतिगम्भीरतयोपक्रमादिद्वारैर्विचारितत्वेऽपि तेषां अल्पप्रज्ञानामसुज्ञानत्वेन सौलभ्यतया तदुबोधयिषयोपक्रमादिद्वारवर्णनपुरस्सरं मूलकृताऽनुपमागमभक्तिजनितौत्सुक्येनानुयोगं कर्तुमारभमाणेन परमनिःश्रेयसनिदानं प्रत्यूहव्यूहविध्वंसकं ज्ञानमादावुपनिषध्यते
मतिश्रुतावधिमनःपर्यवकेवलानि पञ्च ज्ञानानि ॥१॥ - . मतीति, मननं मतिः, मन्यते इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति वा मतिः, 20 योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तावगमविशेषः । श्रवणं श्रुतमभिलापप्राप्तार्थग्रहणस्वरूप उपलब्धिविशेषा, श्रूयते तदिति भुवं प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमा भगवन्मुखानिसष्टे