SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८० . सूत्रार्थमुक्तावल्याम् - [पञ्चमी वा दहनवत् । क्रोधनः-सकृत्क्रुद्धोऽत्यन्तक्रुद्धो भवति, अनुपशान्तवैरपरिणाम इति भावः । पृष्ठिमांसाशिक:-पराङ्मुखस्य परस्यावर्णवादकारी, अगुणभाषीति भावः, स चैवं कुर्वन् आत्मपरोभयेषाञ्च इह परत्र चासमाधौ योजयत्येव । अवधारयिता-अभीक्ष्णं शङ्कितस्याप्यर्थस्य निःशङ्कितस्येव एवमेवायमित्येवं वक्ता, अथवा अवहारयिता-परगुणानामपहारकारी यथा तथा हास्यादिकमपि परं प्रति तथा 5 भणति दासश्चौरस्त्वमित्यादि अदासादिकमपि । नवोत्पादयिता-नवानामनुत्पन्नानां प्रकरणादधिकरणानां कलहानामुत्पादयिता, तांश्चोत्पादयन्नात्मानं परश्चासमाधौ योजयति, यद्वा नवान्यधिकरणानि यंत्रादीनि तेषामुत्पादयिता । पुरातनोदीरयिता-पुरातनानां कलहानां क्षमितव्यवशमितानां मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति । अकालस्वाध्यायी-अकाले स्वाध्यायं यः करोति, तत्र काल:-उत्कालिकसूत्रस्य दशवैकालिकादिकस्य संध्याचतुष्टयं त्यक्त्वाऽनवरतं भणनम् । कालिकस्य पुनराचाराङ्गादिक10 स्योद्घाटपौरुषीं यावद्भणनम् , दिवसस्यावसानयामं निशायाश्चाद्ययामञ्च त्यक्त्वा अपरस्त्वकाल एव । सर जस्कपाणिपादः-यः सचेतनादिरजोगुण्डितेन दीयमानां भिक्षां गृह्णाति तथा स्थण्डिलादौ संक्रामन् पादौ न प्रमाटिं, अथवा यस्तथाविधकारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति, स चैवं कुर्वन् संयमेऽसमाधिना आत्मानं संयोजयति । कलहकरः-आक्रोशनादिना येन कलहो भवति तत्करोति, स चैवंविधो हि असमाधिस्थानं भवति । शब्दकरः-सुप्तेषु प्रहरमात्रादूर्ध्व रात्रौ महता 15 शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा वैरात्रिकं वा कालग्रहणं कुर्वन् महता शब्देनोल्लपति । भेदकर:-येन कृतेन गच्छस्य भेदो भवति मनोदुःखमुत्पद्यते तथा भाषते वा । सूरप्रमाणभोजी-सूर्योदयादस्तसमयं यावदशनपानाद्यभ्यवहारी, उचितकाले स्वाध्यायादि न करोति प्रतिप्रेरितो रुष्यति, अजीर्णे च बह्वाहारेऽसमाधिः संजायत इति दोषः । एषणाऽसमितः-एषणायां समितश्चापि संयुक्तोऽपि नानैषणां परिहरति, प्रतिप्रेरितश्चासौ साधुभिः सह कलहायते, अनेषणीयमपरिहरन् जीवो20 परोधे वर्त्तते, एवश्चात्मपरयोरसमाधिकरणादसमाधिस्थानम् ॥ १७ ॥ असमाधिमान् शबलो भवतीति शबलानाह हस्तकर्ममैथुनरात्रिभोजनाधाकर्मराजपिण्डकीतादिपुनःपुनःप्रत्याख्यातभुग्गणान्तरसङ्क्रमणत्यधिकोदकलेपकृन्मायास्थानत्रयकृत्सागारिकपिण्डभुगाकुद्विप्राणातिपातमृषावादादत्तादानकृदनन्तरितसचित्तपृथिव्युप26 योगबीजादिमस्थितिमूलादिभुक्दशोदकलेपकृद्दशमायास्थानकृच्छीतोदकव्याप्तपाणिदत्ताहारभोजिनः शबलाः ॥ १८ ॥ हस्तकमति, यैः क्रियाविशेषैनिमित्तभूतैश्चारित्रं कर्बुर भवति तद्योगात्साधवोऽपि शबला इति व्यपदिश्यन्ते ते एवं-हस्तकर्म-वेदविकारविशेषमुपशमं कुर्वन् कारयन्ननुजानन् वा शबलो भव तीत्येकः, मैथुनमतिक्रमव्यतिक्रमातिचारैत्रिभिः प्रकारैर्दिव्यादित्रिविधं सेवमानः शबलो भवतीति 80 द्वितीयः, रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भङ्गकैरतिक्रमादिभिश्च भुञ्जानः शबला,
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy