SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [ पञ्चमी क्षमादिस्वरूपोपशमादिचरणलवविबन्धी चारित्रमोहनीयत्वात्तस्य न चोपशमादिभिरेव चारित्री, अल्पत्वात्, यथाऽमनस्को न संज्ञी, किन्तु मनसैव, तथा महता मूलगुणादिरूपेण चारित्रेण चारित्री । न विद्यते प्रत्याख्यानमणुत्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो देशविरत्यावारकः । सर्वविरर्ति यो वृणोति स प्रत्याख्यानः, संज्वलयति दीपयति सर्वसावद्यविरतिमिति संज्जलनः ॥ १३ ॥ तत्सद्भावासद्भावाभ्यां संयमासंयमौ भवत इति तावाहपृथिव्यप्तेजोवायुवनस्पतिकायद्वित्रिचतुःपञ्चेन्द्रियाजीवकायप्रेक्षोपेक्षापहृत्याप्रमार्जनमनोवाक्कायविषयौ संयमासंयमौ ॥ १४ ॥ पृथिवीति, पृथिव्यादिविषयेभ्यः संघट्टपरितापोपद्रावणेभ्य उपरमः तत्तत्संयमः, तद्विपरीतोऽसंयमः, अजीवकायासंयमो विकटसुवर्णबहुमूल्य वस्त्रपात्रपुस्तकादिग्रहणम्, तदुपरमः तत्संयमः, 10 प्रेक्षायामसंयमः स्थानोपकरणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, अपहृत्यासंयमः अविधिनोच्चारादीनां परिष्ठापनतो यः सः, अप्रमार्जनासंयमः पात्रादेरप्रमार्जनयाऽविधिप्रमार्जनया वेति, मनोवाक्कायानामसंयमास्तेषामकुशलानामुदीरणानीति, असंयमविपरीतः संयम इति ॥ १४ ॥ संयमिनामेतदष्टादशस्थानानि भवन्तीति तान्याह - व्रतपटुकाय पट्राकल्पग्रहिभाजनपर्यङ्कनिषद्यास्नानशोभावर्जनानि अष्टादशनिर्मन्थानां सक्षुद्रकव्यक्तानां स्थानानि ॥ १५ ॥ व्रतषट्रेति, सह क्षुद्रकैर्व्यक्तैश्च ये ते तेषाम्, तत्र क्षुद्रका वयसा श्रुतेन वाऽव्यक्ताः, व्यक्तास्तु ये वयःश्रुताभ्यां परिणताः, तेषां स्थानानि परिहार सेवाश्रयवस्तूनि । तत्र व्रतपटूं - महाव्रतानि रात्रि 5 GT 15 भोजनविरतिश्च, कायषङ्कं पृथिवीकायादि, अकल्पः - अकल्पनीय पिण्डशय्यावस्त्रपात्ररूपः, गृहिभा20 जनं– स्थाल्यादि, पर्यङ्कः - मञ्चकादि, निषद्या स्त्रिया सहासनम्, स्नानं - शरीरक्षालनम्, शोभावर्जनं प्रसिद्धमिति ॥ १५ ॥ संयमिनां स्थानपुष्टिकरत्वाद्दृष्टान्तप्रतिपादकाध्ययनान्याह - 5 उत्क्षिप्तसंघाटकांडक कूर्मशैलक तुम्बरोहिणी महीमाकन्दी चन्द्रमोदावद्रवोदकमण्डूकतैतिलीनन्दिफलापरकं काकीर्णसुंसमापुण्डरीकज्ञातानि ज्ञा26 ताध्ययनानि ॥ १६ ॥ उत्क्षिप्तेति, ज्ञातानि दृष्टान्ताः तत्प्रतिपादकान्यध्ययनानि षष्ठाङ्गप्रथमश्रुतस्कन्धवर्त्तीनि, तत्र मेघकुमारजीवेन हस्तिभवे प्रवर्त्तमानेन यः पाद उत्क्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकुमारचरितमुत्क्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातमुदाहरणं विवक्षितार्थसाधनमुत्क्षिप्तज्ञातम्, ज्ञातता चास्यैवं भावनीया, दयादिगुणवन्तः सहन्त एव दवदाहकष्टम्, उत्क्षिप्तैकपादो मेघकुमारजीवहस्ती वेति, एतदर्थाभिधायकं सूत्र80 मधीयमानत्वादृध्ययनमुक्तम् । एवं सर्वत्र | संघाटकः - श्रेष्ठिचौरयोरेकबन्धनबद्धत्वम्, इदमप्यमीष्टा -
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy