SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] समवायमुक्तासरिका। २७७ दादयोऽशुभफला वर्ण्यन्ते, तस्य पदपरिमाणं षड्विंशतिपदकोट्यः । प्राणाः पञ्चेन्द्रियाणि त्रीणि मानसादीनि बलानि, उच्छासनिःश्वासौ चायुश्च यन चैतानि सप्रभेदमुपवर्ण्यन्ते तदुपचारतः प्राणायुः, तस्य पदपरिमाणमेका पदकोटी षट्पश्चाशच्च पदलक्षाणि । क्रियाः कायिक्यादयः संयमक्रियाछन्दःक्रियादयश्च ताभिः प्ररूप्यमाणाभिर्विशालं, क्रियाविशालम् , तस्य पदपरिमाणं नवपदकोट्यः । लोकबिन्दुसारं-लोके जगति श्रुतलोके वा अक्षरस्योपरि बिन्दुरिव सारं सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतु-b त्वालोकबिन्दुसारम् , तस्य पदपरिमाणमर्द्धत्रयोदशपदकोट्यः ॥ ११॥ एतद्विराधकाः परमाधार्मिककृतपीडा सहन्तीति तानाह अम्बाम्बरिषीश्यामशबलरौद्रोपरौद्रकालमहाकालासिपत्रधनुःकुम्भवालुकावैतरणीखरस्वरमहाघोषाः पञ्चदश परमाधार्मिकाः ॥ १२ ॥ अम्बेति, परमाश्च तेऽधार्मिकाश्च परमाधार्मिकाः संक्लिष्टपरिणामत्वात् असुरनिकायान्तर्वतिनो 10 ये तिसृषु पृथिवीषु नारकान् कदर्थयन्ति, ते च व्यापारभेदेन पञ्चदश भवन्ति, तत्र यः परमाधार्मिको देवो नारकान हन्ति पातयति बध्नाति नीत्वा चाम्बरतले विमुञ्चति सोऽम्ब इत्यभिधीयते, यो नारकानिहतान् कल्पनिकाभिः खण्डशः कल्पयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बरिषी, यस्तु रजुहस्तप्रहारादिना शातनपातनादि करोति वर्णतश्च श्यामः स श्यामः, यश्चांत्रवसाहृदयकालेयकादीन्युत्पाटयति वर्णतश्च कर्बुरः स शबलः, यश्शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्रः, यस्तु तेषामङ्गो-15 पाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्रः, यः कण्वादिषु पचति वर्णतः कालश्च स कालः, यः श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकालः, यः खगाकारपत्रवद्वनं विकुळ तत्समाश्रितान्नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः, यो धनुर्विमुक्तार्धचन्द्रादिबाणैः कर्णादीनां छेदनभेदनादि करोति स धनुः, यः कुम्भादिषु तान् पचति स कुम्भः, यः कदम्बपुष्पाकारासु वनाकारासु वैक्रियवालुकासु तप्तासु चणकानिव तान् पचति स वालुका; यः पूयरुधिरत्रपुताम्रादिभिरति-20 तापात् कललायमानैर्भृतां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थी नदी विकुळ तत्तारणेन नारकान् कदर्थयति स वैतरणी, यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरखरं कुर्वन्तं कुर्वन् वा कर्षति स खरखरः, यस्तु भीतान् पलायमानान् नारकान् पशूनिव वाटकेषु महाघोषं कुर्वनिरुणद्धि स महाघोष इति ॥ १२ ॥ तीव्रकषायैर्भवन्ति परमाधार्मिका इति कषायानाह अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधमानमायालोभाः षोडशकषायाः ॥ १३॥ अनन्तेति, कष्यन्ते बाध्यन्ते प्राणिनोऽनेनेति कषं कर्म भवो वा तदायो लाभ यतस्ते कषायाः मोहनीयपुद्गलविशेषोदयसम्पाद्यजीवपरिणामविशेषाः क्रोधमानमायालोभाः, अनन्तं भवमनुबनात्यविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी अनन्तो वाऽनुबन्धो यस्येत्यनन्तानुबन्धी सम्यग्दर्शनसहभावि-30 25
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy